पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ ७ वृह्द्धातुरूपावश्यम् अथ=प्रख्याने ॥ १७ । स७ । सेसेट्। उ० आथयति ते। प्रसविस्तारे । १ । सऊ ० सेट् । आ० । घटादिः। षि । प्रसते ।। प्रथाति’ (२२७चत् । प्रपूरणे । २ । सक० । अनि० प० । आकारान्तः । प्राति। ‘याति' (३५६) वद् । प्रायः । ॐ श्री (पी)ीतौ [४०८] ४ अक० । अनि० ! आह । अF० । इंका रान्तः । प्रीयते ।

  • श्रीज् (श्री)=तर्पणे कन्नौ च १६७] ९ । सक० । अनि । उ० ।।

ईकारान्त व चित् । श्रीणाति-प्रणीते । प्र(िP)=सर्पणे कान्तौ च । १० । सक० । सेट्। उ० । आङ् षीयः । इकारान्तः । । प्रीणयति-से । प्रयति - ते । मैत्रेयमते नुक् नास्ति । अतः प्रणयति -ते । इति रूपम् । प्रङ (g )=गतौ । १ । सत७ | अनि । आI० । प्रवते । ‘’ कु घातुवत् । कटं प्रवते कटः। णौ चडि”-– स्रवातिशृणोति । अपिप्रवत्- अपुप्रवत् । गुड=मर्दने। ११ सक ९ । सेट् । घ७ । प्रोडति : ‘शोचति’ (७६) वह । शुष=डेनबेचनपूरणेषु । ९। सक० । सेट्। पर / भुष्णाति ।। ‘पुष्णाति’ (९९९) वत् । । नुषु (थुप् )=दहे : ; । सकः । भेट । पe | प्रोषति । ‘चटतिं ” (१०६) वत् । प्रेषु (नैष्कगतौ । १ । सक० ) से। आस । मेधते । देवति (१५०) च । प्रेषयति । प्रेषणम् । प्रेण्यः । नैणू (जैर् )भतिप्रेरणश्लेषणेषु । १। सकः । सेट् | प७ । प्रैणति । ‘खेलति’ (११९) वत् । 2 ।