पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकशः ।। प्रो (तो)पर्याप्तौ । १ । अक़७ । सेट् । उ० ।। पोथति-ते । ५. = पुपोथ-पुझोथे । ६, प्रथिता । ७. प्रथिष्यति ते । ८. प्रो- थ्यात्-प्रोधिषीष्ट । ९. अम्रोथी - अप्रोधिषु । लिह्=गतौ । १ । सक० संद । आ० । प्लेह्ते । २• लेह्यताम् । ५. विलिहे । ६. प्लेहिता । ८. लेहिषीष्ट । ९. अप्लेहिषु । लिहितः । प्लीहा । प्लीहानौ । । ‘विदा' बातुबत् । प्ली=गतौ । ९। सक० । अने० । पe cवादिः । चादिश्च । लिनाति । ‘त्रणाति' (१९८३) वत् । प्लीनः ।। लुङ् (प्ल)=गतौ । जलोपरिसर्पणे च । १ । सक० । अनि० । आ० प्लवते । ५. पुप्लुवे । ‘कुछ’ धातुवत् । प्लवगः। लवः=उडुपम् । मजन्य- लावूनि, ग्रावाणः प्लवन्ते । ॐ सृषध्दाहे । [३९६] 8 । सक७ । सेट् । ५० । पुषादिः । शुष्यति। ऋष=दाहे । ४ । सक० । सेट् । प० । पुषादिभिन्नः । ९. अप्लोषात् । शेषं पूर्ववत्। । प्लुष=दाहे । ९१ सक० । सेट् । प० । पुष्णाति । ‘मुष्णाति’ (५९७) वत् । भुषु (प्लुप्)=दाहे । १। सक्र० सेद् । प० । उदित् । श्लोषति त । ५. पुप्लोष । ‘शोचति' (७६) बत् । एषित्र-प्लोविख । धृष्टः । प्सा=रक्षणभक्षणयोः । २ । सक० अनि० । प० ।आकारान्तः । साति । ५, पसौ । ‘पाति’ (३६२) वत् । फ ४ फकनश्चैनैतौ [६१ ] १ 1 सक० ५ सेट् । प० । फवक्षति । फण=ातौ । १ । सक० । सेट् । पe । फणादिः। घटादिश्च । फणति । ५. पफण । फणां च सप्तनम् । पफणतुः- फेणतु । पफणुः