पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ बृहद्धर्म्यवथ!भी -- फेयुः । म र फेणथ । उ० पफण पफण । पफ पफणंथ - णिव-फणिव । ‘गदति' (३७) वत् ! फाण्टम् अनायासकृतं कणा- यत्रिशेषो वा फर्व-पूरणे । १ । सक० । सेट्। प७ । फर्वेति । ‘नर्दति’ (४) वत् ।

  • फलनिष्पत्तौ [१६ ५ १ । अक० । सेट् । पर । फलति ‘रदति’

(३८) बत् । »त्रिफला (फय् )=विंशरणे [११३] १ अक० । सेट् | प२ । फलति । फुस्सञ्चरणे । ५ । अझ० । सेट् । १० । कुटादिः । फुलति । ‘कुच’ धातुवत् ।

  • फुल=विकसने [१५८१ । अक । सेट् । प० । फुल्लति ।

फेट (फेल् )=गतौ । १ । सक० । सेट् । प० । फेलति । ५ . पिफेन । 'खेलति’ (६३) वत् । चणशब्दे । १ । । अक० । सेट्। प० । बणति । ५. बबाण । जेणतुः । ‘श्दनि' (३८) बत् । बाणः । बद-स्थैर्यं । १ । अकः । सेट्। प० । बदति । ५, बबाद । वेदतुः। ‘रदति’ (३८) बत् । बदरम् ।

  • बध-बन्धने [२९६] १ । सक० । सेट् । आ० । वीभसते ।

बंध=संमयने । १० । सक० १ सेट् । उ० । बाधयति-ते ।

  • वन्धबन्धने [५८८] ९ । सक० । अनि० । ५० । बश्नाति ।

बन्ध-संयमने । १० । सकृ०। सेट् । प० । छान्दसः । बन्धयति-ते । मर्बऋतौ । १ । सक० । सेट् । पता । बचेति । ‘नर्देति’ (४१) वत् । बढी=आधान्यपरिभाषणहिंसाप्रसादेषु । १ । सक० । सेट् । आ ० । अर्हते । ५., बबई । ‘कथति’ (२६) मत् । बर्हः । बहीं ।