पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाशः ५७३ मई =हिंसायाम् । भाषायां च । १० । सक० से। उ० । बही यति-ते । ॐ बलप्रणने । धान्यावरोधे च [२३८ ] १। सक सेट्। ५० । बलति । ५ . बबाळ । बेलतुः । ‘रदति’ (३८) वत् । बलम् । बली । बल=प्रणने । १०। सक० । सेट् । उ० । शंपादित्वान्मित् । बल यतन्ते । चल्ह्याधान्यपरिभाषणाहिंसाम्रसादेषु । १ । सक० । सेट् । आ० । बहते । ५.। बबल्हे । ‘कथति' (९६)वत् । । बहूभाषायाम् । १० । सकः । सेट् । उ९ । बल्हयति-ते । बष्क–दर्शने । १० सक० । सेट् । उ० । बष्कयति-ते । षष्क यणी=चिरसूता गौः । बसु बस् )=स्तम्भे । ४ । अक० । सेट् । प० । पुषादिः । बस्यति । ५• बबास । बेसतुः ‘यस्यति’ (४५७) वत् । अहि (बंह्-वृद्धौ । १ । अक० । सेट । ५० । बंहते । ५ , बबहे ।। ‘कम्पति' (११८) वत्। बहुः। लघिबढ़ोर्नलोपश्च । बाबू (वा )=आप्लाव्ये । १ । अक° । सेट् । आर। चाडते । ६. बवाडे । ‘गाधाति’ (४) वत् । xबाखू (वा )=छोडने [५] १। सक० । सेट् । आ० । बाधते । बाहू (बाह्र )=पयते । १। अक० । । सेट् । आ० । बाह्ते। ‘बधति ' (६) वत् । बाढं भृशम् । क्षुब्धस्वान्ते-ति । निपातः । बिट-आक्रोशे । १ । अक० । सेट् । ५० । बेटति । ५ , बिबेट । बिबिटतुः । ‘चेष्टति' (१०६) वत् । 6