पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ७ ४ वृहातुपावल्याम् विदि (विन्द )=अवयवे । १। अक७ । से। प०। विन्दति । ‘कुन्थति’ (३२) वत् । बिन्दुः; बाहुलदुप्रययः । घिलभेदने । ६ । सक० । सेट् । प०। मिलति । ५, बिबेछ । । = चिबिलतुः । ‘लिखति’ (१०८) वत् । बिलम् । कप्रत्ययः । बिस= क्षेपे । ४ । सक० । सेट् । प७ । पुषादि । विस्यति । ५० बिंबेस । विचिसतुः । ‘कुस्यति' (४१८) वत् । बिसम् ; कः । बिस्तः; स्तन् ।

  • चुक-भाणे {६३] १ । अक० । सेट्। प० । बुकति ।

बुक=भषणे । १० । सक७ । सेट् । उ० । बुक्कयति-ते । बुगि (बुझ्धर्जने । १। सक० । सेट् । ५ ५ । बुङ्गति । ‘कुन्थति ' । (३२) वत् ।

  • युधयोधने [२४] १ । सक० । सेट् । प० । बोधाति । बोबित्वा-

बुवित्वा । रलो व्युषधा--दिति वा किम् । ॐ बुध-अवगमे ४ २४] ४ । सक७ । अनि० । आ० ।। बुद्यते। बुबुधानः योळुमिच्छुः। शुचिबुधिभ्यां सन्वच्च । बुधानः=आनच्। बुधिर् (बुध्)-बोधने [२१५] १। सकः । सेट् । उ० । इरित् ।। बोधति–ते । उबुन्दर् (वुन् )=निशामने । १ । सक० 1 सेट् । उ० । इरित् । बुन्द- ति-ते । ५ बुबुन्द-बुबुन्दे । ९. अचुदत्-अचुन्दीत् । अबुन्दिष्ट । बुदित्या-बुन्वा । युन्नम् । बुझ्दम् । बुस-उरसगै । ४ । सक० । सेट् । प% ? पुधादिः । बुस्यति । ५० बुबोस । बुबुसतुः । ‘कुस्यसि' (४१८) वत् । बुसम् । चुस्त=आदरानादरयोः ।१० । सक८ । सेट् । उ० । बुस्तयति-ते । । वृहवृदैौ । १ । अक० । सेट् । प० । अर्हति। ५. बबर्ह ।