पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः। ४७५ (२०२) बत् । वर्तमाने पृष्ठंजगच्छनृचच्च । बृहन बूझौ सट ॐ बृहि (बृद् वृौ २०९] १ । अक७ । सेट् । प०। बृहति । । प्रभौ परिबूढः । ब्रह्म। चुंहेनऽच । वृह (छंद)ऋभाषायाम् । १० । सक० । से। उ० । श्रृंहयति--ते । वृदिर् (बूट् )=१ । अक० । सेट् । प० वर्हति । १९. अबृहत्-अचः हीत् । ‘वर्षति’ (२०२) वत् । कृद् (कृद् –उद्यमने । ३ । सक० । वे । ५० । बृहति । ५, बबर्ह । ‘तृट्स) धातुवत् । बेट्ट (बेह =प्रयले। १। अक० । सेट्। आ७ । बेहते। ९५, विवेहे। ‘देवति’ (११०) वत् । ब्युस्=विभागे । ४ । सक० । सेट् । प७ । व्युम्यति । ‘कुप्यति ’ (४५८) बत् । वुडसंवरणे । ३ । सक० सेट् । घ० । कुष्टादिः। बुडति । ५० डुब्रोड । ‘कुच' धातुचत् ।

  • बृञ् (बू )=व्यक्तायां वाचि [३११ ] २ । द्विकर्मo । सेट् । वच्यादेशे ।

त्वनिट् । उ५ । ब्रवीति-आह-शृते । =हिंसायाम् । १० । सक० । सेट् । उ० । बृसयति-ते । भक्ष-अवने । १। सफ७ । सेट् । प० । भक्षति । ‘अक्ष’ वातुवत् । ॐ भक्ष-अदने £६०६] १० । सक० । सेट् । उ० । भक्षयति-ते ।

  • भज-सेवयाम् ]३ १४] ११ सक० । अनि ०। उ७ । भजति-ते।

विभक्तव्यः । विभाज्यः । भगञ्ग्यः । भक्तिः ।