पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपावल्याम्- सन्नन्ते । १. धुभूषति भूषतः । बुभूषति ॥ २ . बुभूषतु घतात् । बुभूषताम् बुभूषन्तु । ३. भबुभूषत् । अबुभूषताम् । अबुभूषन् ॥ ४. बुभूषेत् बुभूषेताम् । बुभूषेयुः ॥ ५. बुभूषे श्चकार । बुभूषाञ्चक्रतुः | बुभूषाञ्चकु ! पक्षे---ऽभूषाम्बभूव ।। बुभूषामास ।। इत्यादि । ६. युसूषिता । बुभूषितासि । बुभूषितास्मि । ७. बुभूषिष्यति । बुभूषिप्यतः । बुभूषिष्यन्ति ॥ ८. बुभूष्यात् । बुभूष्यास्ताम् । बुभूयासुः ॥ ९. अखंडैषीत् । अबुभूषिष्टाम् । अबुभूषिषुः ।। १०. अबुभूषिष्यत् । अबुभूषिष्यताम् । अवुभू- भूषितम्यम् । बुभूषणीयम् । बुभूषन् । बुभूपितम् । बुभूषितुम् बुभूषिवा । सम्बुभूप्य । बृभूपुः । बुभृश। १. पूर्ववत्समः (पृ० १७) इति परस्मैपदम् । इको झन्छ। इम्ता अझलादिः सन् कित्स्यात् । किमत्र गुण: । खनिग्रहगुहश्च । ग्रहेर्नुहे: उगतादेकाचश्च सन इण् स्यात् इति नैट् । २ ६ बुभूव’ इत्यत्र अनेकाश्वः काप्रथया-पू०८ दिति या ईक्षस्य नुप्रयोगश्च । ३. बुभूध + a{ इति स्थिते अतो लोपः। आर्धधनुषदेशों यदकारान्तं तस्य अकारस्य लोपः स्यादार्धधातुके पैरे । सुष्+ता इति ते । आर्धधातुकस्येडुलादेः। (ऋ०६) इति इटि बुभूत्रित य एवं बुभूषिध्योती. थादि। ४ .सप्तमो झुइ । ५, सनाशंस भिक्ष उः । एभ्यः टप्प्रत्ययः स्यातच्छीलादिष्वर्थेषु ६ अ प्रत्ययात् , । प्रथ्यन्तेभ्यो धातुभ्यः नियाम- रभ्ययः स्यात् ।