पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ बृहद्धातुकवल्याम् भज विश्राणने । १० । सझ७ । सेट्। उ० । भजयति-ते । ९. अबीभजत्-त । भजि (भङ्ग)-भाषायाम् । १० । सक० । सेट् । उ० १ भजयति-ते । ॐ भञ्ज (भ — )=आमर्दने [५५१] ७ । सक० । अनि ७ । ५० ।। ओदित् । भनक्ति । भञ्जभासभिदो घुरच। भङ्करः । भटभूतौ । १ । सक० । सेट् । प० । भटति। ५ बभाट । बभतुः । ‘गदति’ (३७) वत् । भटः। भटित्रम् । भट्टपरिभाषणे । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । १। सक० । सेट । प० । भटति । अयं मित् । भष्टयति-ते । ‘गदति' (३७ वत् । भडि (भण्ड् )=परिभाषणे । १। सक० । सेट् । आ७ । भण्डते । ‘वन्दति’ (६) चत् । xभणशब्दे [१३१] १ । सक० । सेट् । प७ । भणति । भाण्डम् । ॐ भदि (मन्द्र)=कल्याणे सुखे च [१०] १ । अक 1 सेट् । आर । भन्दते । ० भर्स=सर्जने । १० ) सक० । सेट् । आ० । आकुसयः । भस्ॐयते । भर्वहिंसायाम् । १ । सक० । सेट् । प०१ भर्वति । ‘नर्देति’ (४१) वत् । भल=परिभाषणहिंसादानेषु । १ । सक० । सेट्। आ । भलते । ५. बभले। कलनि’ (१ ३९) वत् । भल=आभण्डने । १० । सक० । सेट । उ० । भाळयति-ते ।। भल==परिभाषणहिंसादानेषु । १ । सक० । सेट् । आ० । भलते । ५. बभले । ‘कथति’ (२६) वत् ।