पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ४७७ 8A भघeभसेने । इदं भसेनं शरवः । १ । अक ० १ सेट् | प २ । भवति । ‘गदति’ (३७वत् । भषकः । भस=भर्सनदीप्योः। ३ । भने सकर्म० । दीप्तवकर्म • । सेट् । छान्दसः । बभस्ति । बद्धः १ बप्सति ॥ २, बभतु--बब्धाव् । बब्धाम् । म०। बढिध। उ ७ । बभसानि। ३, अवभः । अबब्धाम् । अबप्सुः । ४. बप्स्यात् । बप्स्याताम् । ५- बभास । बप्सतुः । ६. भसिता । ८. भस्यात् । अस्यास्ताम् । ९. अभासीत् । अभा सिgाम् । भस्म । भस्त्रिका । भस्त्र } न बभूस्तीति नभः । ४ भादीहौ (३६८) २ । अक० । अनि० | प० १ भाति । ४ भाजकपृथक्करणे [६४९/ १० ) सक७ । सेट । उ० । अदन्तः ! भाजयति-ते । विभागः । x भामत [१३२] १ | अक० । सेट् । आ० ! भामते । भाम=क्रोधे । १० । अक० । सेट् । उत । अदन्तः । भामयति-ते ।

  • भाष=ब्यक्तायां वाचि [१७९] १ । द्विकर्म७ । सेट् । अ४० ।

भाषते । माणवकं धर्म भाचते । ॐ भास्ट (भास् )च्दीप्तौ [१८०] १। अक० । सेट् । आ० । भासते ।

  • भिक्ष=भिक्षायाम् [१७४] १ । द्विक० । सेट्। आ० / मिक्षते ।

बलिं भिक्षते वसुधाम् । भिदि (भिन्द्)=अवयवे । १ अक ० ) से । ष० १ मिन्दति। ‘लिन्दति (५१) वत् ।

  • भिदिर् (मिद् )=विदारणे [१४ ७ ] ७ सक० । अनि । उ० । ।

इदित् । भिनति-भिन्ते । मिषज्=चिकित्सायाम् । ११ । भिषज्यति । भिष-वैवः ।