पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ हृद्धातुरूपायाभ • बिभी (भी)=भये [३८२] ३ । अक० । अनि० | प७ । ईका- रान्तः सीत् । बिभेति ।

ॐ भुज-पालनाभ्यवहारयोः [५५२] ७ । सक० । अनि० । प० ।।

भुनक्ति । भुजो (शु )==कौटिल्ये । ६ । अक० । अनि० । प० ! ओर्लित् । भुजाति। १५. बुभोज । म० बुभोजिथ। ६. भोक्ता । ७, भोक्ष्यति । ८. भुज्यात् । भुज्धस्ताम् । ९. अमौसीत् । अभौक्तम् । ओदितश्च। भुग्नः । भुरण-धारणपोषणयोः । ११ । भुरण्यति । । भुव=अवकर्कने । अवकर्कनं मिश्रीकरणं चिन्तनं वा । १०। सकः । सेद् । उ० भावयति-ते । ध्रुवोऽवफल्कने । अवकरकनेऽर्थे णिच् ।

  • भू=सत्तायाम् [१] १ । अक • । सेट् । प० ( भवति ।

ॐ भू=अओं [६ ३ ८ १० सक० । सेट् । आ० आङ्घीयः । भावयते । भवति-ते । ४ भूष=अलङ्कारे [१९९] १ । सक० । सेट् । प० । भूषति ।। भूष=अलङ्करणे । १० सक० । सेट् । उ० । भूषथाति-ते । भूषा । ।

  • भुजी (भूल् )=भर्जने [७३] १ । सक० । सेट् । आ० । भजते ।।

ॐ भं (भु)-भर [२६०] १ । सक या अनि० । उ० ॥ भरति-ते । भृङ्गरः । ४डुभृज् (पृ)-धारणपोषणयोः [३८५ ] ३ । सक० थी अनि० १ उ० । । जित् । द्विच्च । विभर्ति-विधृते । भृङ=निमज्जने । ६ । अक० से३ । प९ । कुटांदिः। मृडति। ५. अंभई । ‘कूड’ धस्तुवत् ।