पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ४७६ भृशि (भृश्)-भाषायाम् । १० ] सक० सेट् । उ७ । शृशयति । भुशु (भृशं )=अधःपतने ( । ४ ।। अक० / सेट् । प । पुषादिः । भृश्यति । ‘हृष्यति’ (४६ ३) वत् । भृशम् । भृ--भर्सने । भरण इत्येके । यथोद्दनाविल्यपरे । ९ । सक० } सेट् । प० | ऋकारान्तः । स्वादिः । वादिश्च । गृणाति । भूर्णः। परस्मैपदि ---‘स्तृणाति’ (५७४) वत् । । भेषु (भेष् )=भये । गतावित्येके । १ ! अक० । सेट् । ३० } भैषति -ते ।

‘णेह' धातुवत् । भ्यस==भये । १ । अक० सेट् । आ • म्यसते । ५ बभ्यसे । ‘स्वदत(१६) वत् । अंशु (अं )-अवग्नसने । १ । अक० । सेट । आ० । द्युतादिः। अंशते । ‘नैसति' (९१८) वत् । अंशः ।

  • फ्रेंशु (उँ )=अवधंसने [४६ २ } ३ १ अक० | सेट् । प७ । पुधदिः ।

अश्यति । पंख (अं )=अवलंसने । प्रथम ‘अंशु’ वृत् । भ्र=अदने । १ । सक० । सेट् । उ० । भ्रक्षति-ते । २. अक्षतु ताम् ॥ ३. अभ्रक्षत्-त । ५ बभुक्ष-बभ्रते ॥ ६. भुक्षिता । ७. अक्षिष्यति-ते।८, भ्रक्ष्यात्-प्रक्षिषीष्ट। ९, अभ्राक्षीत्- अभ्रक्षीत्-*प्रक्षिष्ट । भ्रणशब्दे । १ । । सक० । सेट् । प० प्रणति । ५ बभ्राण।। बभ्रणवुः । ‘रणति’ (१३१) वत् ।

  • श्री (भुम् =चलने व [२ ४ २ १ । अर्का ० । सेद् । प० । उदित्

भ्रमति-भ्रम्यति । धूः । भ्रमरः ।