पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८० बृहद्तुरूपावर्यम् ॐ भ्रमु (भुम् =अनवस्थाने [४ १२] ४ } अक० { से 1 प७ ।। उदित् । भ्रश्यति-भ्रमति । भुशु (भ्रश }=अबसने । ४ । अक० । सेट् ! य० । भ्रश्यतिं । ५. बभ्राश । बभ्रशतुः। ‘सु' धातुबत् ।

  • भ्रस्ज=पाके [४९२] ६ | सक० । अनि ० । उ० । श्रुति-ते ।

ॐ भ्रातृ(अ)=दीप्तौ ७५] 3 । अत७ । सेट । आ० । अजते । । ५. वभ्राजे । बभ्राजते । हुआजू(श्नाच्)=दीप्तौ । १। अक० । से सेट् । आ• । कारान्तः । द्वित् । फणादिः । भ्राजते । ५. भेजे । ऐआते । श्रेजिरे । यभ्राजे। बभ्रजाते। बभ्राजिरे । शेषं पूर्ववत् । नभ्राट् । भ्राता । भ्राजथुः । हुत्राश्च (भ्राश् )=दीप्तौ । १ । अक० ५ सेट् । आ० । फणादिः । वा भ्राशभ्लाशे–ति वा श्यन् । अश्यते-भ्राशते । २. अश्य ताम्-श्राशताम् । ३, अभ्राश्यत-अभ्राशत ॥ ४. भ्रश्येत-श्रा- शेत । ५. फ्रेशे । श्रीशते। बभ्राशे। बभ्राशते । शेषं ‘भ्राजति’ (७१) वत् । श्री=मये । भरण इत्येके । ९ । अक० । अनि० । प० । प्वादिः । त्रिणाति । केषाञ्चिन्मतेऽस्य स्वादित्वं नास्ति । तदा श्रीणाति । त्रीणाति' (१८६) वत् । शृण=आशाविशङ्कनयोः । १० । सक० । सेट्। आ० । आकुस्मीयः । शृणयते । जैतू (न्)=दीप्तौ । १ । अक० १ सेट् । आ७ । भेजते विजे । • 'देवति’ (११०) चत् । नेपृ (श्रेष्}=भये गतौ च । १ । अक७ । सेट् । उ५ । श्रेषति-ते ।। ‘णेदृ’ धातुवत् । प्रैषः ।