पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८१ धातुकोशः । यक्ष=अधुने । १ । सक० । सेट् । उ० । भ्रूक्षाति-ते । ‘अक्ष ' घटुथत् । दुभ्लाशू(भ्लाश्च )=दीप्तौ । १ । अक८ । सेट् । आ ० । फणादिः । भ्लाश्यते-लाशते । ‘भ्रशु' धातुधत् । श्लेगृभ्ठेष्तौ । १ । सकं० । सेट् । उe | श्लेषति-ते । ‘णेह' घातुवत् । म मकि(मङ}=अण्डने । १। सक० में सेट् । आ० मझते। 'कम्पति’ (११) वट् । मखौ । १ । सक० ) सेट् | प७ । मखति । ५० ममख । मेखतुः । ‘रवति’ (३८) वत् । मखो यज्ञः । भस्त्रि (मह्)=गतौ । १ । सक० । सेट् । प० । सहेति । ५. मभट्ट । ‘कन्दनि' (१०) वत् । मगध=परिवेष्टने । नीचस्य इत्येके । ११ । मगध्यति । मगि (म)=गतौ । १ । सक० । सेट् । ष ९ । मङ्गति । ‘क्रन्दति' । (१०) यत् । मङ्गलम् । मयि (मट्ट )=त्याक्षेपे कैतवे च । गतौ गत्यारम्भे चेत्यभ्ये। १ । सक० ।। सेट् । आe | भङ्कते । ‘कम्पति' (११८)वत् । भधि (म इ )=मण्डने ।१ । सक० सेट् । ष० । मङति । ‘कन्दति' (१०) वत् । भच=दम्भे । १ । अक० की सेट् । आ० । मचते । ५, मेचे । ‘चकति' (५७) वत् । मलि (मश्ङ् )=घारणोच्छूयपूजनेषु । १। सक० । सेट् । आ० । मद्यते । ‘कम्पति' (११८) वत् । मन्त्र=खट् ।

61