पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ वृहञ्चदुपावर्षम् - मजमदने शब्दे च । १ । अक ७ । सेट् । ५ ९ । मजति | ५ . समाज । भेजतुः । ‘दति’ (३८) चत् । मज (मध्~ )-शब्दे । १ । अक७ । सेट् । प० । मजति । ‘क्रन्दति ’ । (५०) यत् । मनु । मङ्गुलम् । मठ-मदनिवासयोः । १ । अक० । सेट् । प० । मठति । ५९, ममाठ १ मेठतुः । ‘रदर्ति’ (३८) वत् । मष्ट:-छात्रादिनिलयः ।। मठि (मष्ठं )–शोके । शोक इह आध्यानम् । १ । अक° । सेट् । आ० ।। । मण्8ते । ‘कपति' (११८)वत् । मातुर्मण्ठते । मडि (मण्ड् )=विभाजने । १ । सङ० ( सेट् । आ ० । मण्डते । ‘वन्दति ' (९) ब ।

  • मङि (मण्ड्)=भूषथाम् [१०९] १} सक० । सेट्। प० । मण्डति । ।

मण्डं । दधिभवम् । ४ मडि (मण्ड् )=भूषणम् हर्षे च (६११] १० । सक० । सेट्। उ० ।। मण्डयति–ते ? मण-शब्दे । १ 1 अक८ । सेट् । पघ० । भणति | ५, ममान । नेणतुः । ‘दति’ (३८) वत् । मणिः । मणितम् । मण्डम् । ॐ मत्रि (मन् )=गुप्तभाषणे [६२२] १० । सक० । सेट् । आ० ।। आकुम्मीयः । मन्त्रयते । आमश्रणम्=कामचारानुज्ञा । निमन्त्र- णम्=श्राद्धभोजने प्रवर्तनम् ।। मथि (मन्हिंसासंक्लेशनयो। १ 4 सक° । सेट्। प० ५ मन्थति । )= ‘क्रन्द’ि (१०) बेत् । मथे (मय् )विलोडने । १ । सक० 1 सेद् । ए • । मथति | ५. अभय । । मेथतुः । ९. अमर्यात् । ‘रदति ’ (३८) वत् । म=तृप्तियोगे । १० । सन० । सेट् । आ० । आकुभ्भीयः । मादग्रते ।