पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकशः | ४८३

  • मदि (मन् )=तुतिमोदमदस्वञ्जकान्तिगतिषु [११] १ । कातिगत्योः

सकर्म७ । सेट् । आ० । मन्दते । ॐ मदी (मद् )=इयं [४११] ४ 1 अक० । सट । प० । ईदित् । शभादिः । पुषादिः। माद्यति । जुगुप्साविरमममादर्थानामुप संख्यानम् । धर्माप्रमाद्यति । ॐ मनशने [४ २८] ४ । सक० । अनि० । आ० । अनुदासोपदेशः । मन्यते । मधुः । मधुरः । मनस्=उपतापे । ११ । मनस्यति । ४ मनु ( सन् )=अवबोधने [५३ ७] ८ । सक० । सेट् । आ० । तनो- त्यादिः । मनुते ।

  • मन्थविलोडने [३ ११ १ ! द्विरु० । सेट् । प० । सुधां क्षीरनिधिं ।

मन्थति । ॐ मन्थ=विछोडने [५९१] ९ । द्विक० । सेट् । ५० ? सुधां क्षरसंनिधिं मश्नाति । मधुतौ १ । सक० । सेट् । प• ! मभ्रति । ‘नर्दति’ (४१) वत् । मग्र=तौ । १ । सक० में सेट् । आe ! मयते ॥ ९, सेये । ‘दधति' (७) वन् । मर्च-शब्दे । १० । अक़७ । सेट् । उ० । मर्चयति-ते । मर्वगतौ । १ । सक० । सेट । प० ! मयैति । ‘नर्दति' (११) बत् । मर्य=पूरणे । १। सक० । सेद् । पe ) मवेति । ‘नर्दति' (४१) वः। मल=धारणे ।१ । सक० । सेट् । आ७ । मलते । ‘चकति' (१७) वत् । मल=मरणे । १ । सक० सेट् । आ० । मझते । ममले । ‘कथति'। (२६) बक्छ ।