पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ बृहद्धातुरूपावल्याम् भव=बन्धने । १ । सहृ० । सेट् । प० । मबति । ५. ममाय । मेवतुः ।। ‘दति’ (३) वत् । मंत्र्य=बन्धने । १। सक ० । सेट् । प० । मव्यति ॥ ५. ममब्य । ६. मयिता । ‘नर्दति’ (४१) वत् । मश=शब्दे । रोपकृते छन्दने गतौ च । १ । सक० । सेट् । प० । । भशति। रदति’ (३८) वत् । मशकः । । मष=हिंसाथाम् ।१ । सक० । सेट् । १२ । मषति । ‘दति’ (३८) बत् । मषी । मषिः । मसी=परिणामे । परिणामो विकारः । ४ । अक़ ७ } सेट् । प० इंवित् । पुषादिः । मस्यति । ५, ममास। मेसतुः । ९, अमसत् । ‘त्रस्थाति' (६९८) बत् । मस्तः । मस्तु-दधिभवम् । मस्तकम् । मस्क=ातौ । १। सक०। सेट् । आ० मस्कते । ‘कथति' (२६) वत् । मस्करो=बेणुः । मस्करी=भिक्षुः । डुमस्जो (भस् )शुद्धौ {१२ ४] ६। अक० । अनि• । प० ।। ओदित् । दूिच्च । मज्जति । मध्ययुः । ॐ महपूजायाम् । [२ ०७]१। सक० सेट् । उ० । महति । मघवा । धन्नुक्षन्निति निपातनात्साधुः । महृन् महान्तौ महान्तः । मही । महेिषः । महृिषी=राशी । मह=पूजायाम् । १० । स० । सेट्। उ० । अदन्तः । महयति- ते। ॐ महि (मंद )=र्युद्धे [१८१] १ । अक । सेट् । आ७ । मीहते । भह्नि (मंद्)=भाषायाम् । १० । सक० । सेट् । उ० । मंहयति - ते । महीङ् (मी)=पूजायाम् । ११ । महीयते। ॐ मामाने [३६६] २। सक० । अनि० । प०। आकारान्तः । भाति । सनिमीमधु-मस्तीति । जमता । द्युतिस्थतिम्ररथा-मिसः ।