पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ४८९ । माक्षि (मा )=काङ्कथाम् । १ ! सक° } से संट । ५० ! ह्यति । ‘काङ्कति’ (१६६) वत् । ४ मा (मा)=माने शब्दे च [३८६ ३ । सक० ! अनि० ! आ० । । आकारान्तः ? भृआदिः । मिमीते । अर्यमा । माङ (मा)=माने । ४ । सक० ।। अनि० । आ ० १ आकारान्तः । मा यते । ५. ममे । ६.माता । । ८. मासीष्ट । ९. अगस्त ।

  • मान=पूजायाम् [२९५] ६ । सक० 1 सेट् । आ ० १ नित्यसन्नन्तः ।

मीमांसते । मान=पूजायाम् ॥ १० । संज्ञ७। सेट् । उ०१ आङ्घीयः । सानयति-ते । माता=अम्बा । भातरौ । मातरः । । मान=स्तम्भे । १० । सक० । सेट्। आ० के आकुस्मीयः । भामयते । मनोऽहङ्करः । मान्थ-हिंसासंक्लेशनयोः ।१ ।सक० । सेट्। प० मन्थति । ५. ममान्थ । ‘मन्थति’ (३१) वन् } भार्ग=अन्वेषणे । १० । सक०१ सेट् । उ० । आधुषीयः । मार्गयाति-ते । मार्गः-पन्थाः । मार्ज-शुद्धौ । १० । सकल / संद । उ० १ मार्जयति-ते । माहृ (माह )=माने । १। सक७ । सेट् । उ ० | माहृति--हे। मोह-है। ‘थ’ धातुघल् ? मिंच्छ=उत्क्लश । उस्क्लेशःपीडा । ६ । सक १ । २ । ५० / मि च्छति । ५ मिमिलुछ । ७. भिच्छिष्यति ! ९. अमेच्छत् । मिजि (मिल् )=भाषायाम् । १० । सक० । सेट । उ० | मित्रयति ते । ॐ डुमिच् (मि) प्रक्षेपणे [४७३] सक० । अनि० । उ० । जित् चि । मिनोति-भिनुते । मित्रिमम् । १