पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खादथ ॥ १ ॥ २७ याङ १. बोभूयते । बोभूयेते। बोभूयन्ते ॥ २, बोभूयताम् । चोभूयेताम् । बोभूयन्ताम् । ३. अघोभूयत । अबोभूयेताम् । अबो- भूयन्त ॥ ४. बोभूयेत । बोभूयेयाताम् । बोभूयेरन् ॥ ५• बोभू- याञ्चक्रे । बोभूयाञ्चक्रते। बोभूयाञ्चक्रिरे । बोभूयाम्बभूव । बोभूया- मास ॥ इत्यादि ॥ ६. बोभूयिता । बोभूयितासे । बोभूयताहे । ७. बोभूयिष्यते । बोभूयिप्येते य चोभूयिष्यन्ते ८. बोभूयिषीष्ट । बोभूयिषीयास्ताम्। बोभूथिवीरन् ।। ९. अबोभूथिए । अबोभूयिथा- ताम् । अबोभूयिषत ॥ १०. अबोभूयिष्यत । अबोभूयिप्येताम् । अबोभूयेिष्यन्त || ग बोभूथितव्यम् । बोभूयनीयम्। बोभूय्यम् । बोभूयितम्। बोभूय मानः । बोभोयितुम् । चोभूयित्वा परिवोभूय्य ५४ १. प्र. बोभवीति-बोभोति । चोभूतैः। बोभूयति ॥ म० बोभ दीपि-बोभोषि । चैथःबोभूथ । उ९ बोभवीमि बभेमि । बोभूवः।। १. थखो (डित्वात् अनुज्ञडित आत्मनेपदम् । (पृ० २) इस्या- स्मनेपदम् । खञ्जन्तवस्त्रक्रिया । (ऋ० १७ ) २, चर्करीतं परस्मैपदमदादिवच्छ । इति परस्मैपदम् । य" झ व । यश्चन्तrषस्य कैलादे: पित: सार्वधातुकस्य ईड् स्यात् । ३. अपित्वादाद् १ । ४ भ्रदभ्यस्तात् । अभ्यस्तात्परस्य झस्य अत् स्यात् ॥