पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्वानुपावर्याम्

१५६ मिथु (मिथ्)=मेधाहिंसनयोः। ११ सक० । सेट । उभ। मेथति मथते ॥ ५५ मिमेथ-मिमिथे । ‘णिदृ’ धातुवत् । किमिदा मिद )=नेहने। ४ । सक्र० १ सेट् । प० । औत् । पुषादिः । मेद्यति ? ‘शिक्ष्विदा’ धातुवत् । मेदुरः । मिन्नः । मेदः ।। मिदि (मिन्द्र नेहने । १० । सक० । सेट् । उ० । भिन्दयति-ते ।। )= मिट्ट मिद् )=मेघाहिंसनयः । १ ! हिंसने सक० । सेट्। उ० ।। मदति-ते । ‘ऐड्’ धातुवत् । मिथु (मिध् )=पूर्ववत् । गृहमेधी । मिल-श्लेषणे | । सेट् । । मिलति । मेलनम् । 'लिखति' ६ | सक्र० प० (५०८) बन् । ४ मिल-सङ्गमे ५३ १ ] ६ । अक० । सेट् । उ• १ मिलति-ते । । मिवि (मिन्व् )-सेचने । सेवन इत्येके । १ । सक० सेट् । ५० ।। मिन्वति । मिमिन्वं । ‘जिविं’ धातुबत् । मिशशब्दे रोषते बन्धने गतौ च । १। सक० । सेट् । प० ) मिशति । ५. मिमेश । मिमिशतु. । ‘चेष्टति’ (१०६) वत् ।

  • मिश्र=सम्पर्छ १ ७ । सक० । सेट् । उ० अदभुतः।

[६१६ १ मिश्रयति---त । मिष=yपर्धायाम् [६०७ ६ । अक८ । सेट् । पर । मिषति । भिषति मियु (भिष् )=सेचने ।१ ॥ सेवन इस्येके । स७ । सेट् । प० 1 । ५. भिमेष 1 मिमिषदुः । 'चेटति ’ (१०६) वत् / मिषिस्य-मिथ् । मिष्ट ।

  • मिहनेचने {३११ १ । सक० | अनि० । षः । मेहति ।

मीरात ! १० । सक० से उ० । ईकारान्तः । आधुषीथः । माधयति- ते । १