पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाशः ५ ८७ । मी (मी)हिंसायाम् / हिंसाऽत्र प्राणवियोगः । ४ । अझ पर अनि० । आ० । ईकारान्तः। ओदेत् । मीयते । ५. सिम्ये । ई. मेता । ७. मेष्यते । ८. मेभीष्ट । ९. अमेष्ट । सन ---मिरसते । मीव । मीनः । ४ मी (मी)=अहिंसायाम् [१६९४ ९ । सक० या अंने० । उ० ।। शिंत् । ईकारान्तः। मीनाति-मीनीते । मयूरः । मी (मीम् }ातौ । १ { सक० । सेट । प० । ऋदि । मीमति । ५. मिमीम । मिमीमतुः । ६ . मीमिता । ९. अमीमी । ‘ीडति’ (११४) बत् ।

  • मील=निमेषणे [१५४] १ । सक० । सेट् । प० । मीलति ।

मीव=स्थौल्ये । १ । अक० । सेट् । प०। मीवति । ‘जीवति' (१६५) वत् मुचप्रमोचने । १०। सक० के सेट । उ० । मोचयति--ते । मुचि(सुश्च )=कर्कने । ककनं शाठ्यं दग्भश्च । १। अक० । सेट् । । आ० । मुखते | २. मुञ्चताम् ॥ ५ मुमुचे ‘स्छुन्दति' (८) वत् । मुचु (सुच् ) =ात ।। सक० । सेट् । ष० ) मोचति । ५, मुमोच । मुमुचतुः। ‘शोचति’ (७६) वत् । मोचिस्व-मुक्षा । मुक्तः ।

  • मुच्छू सुच् =मोचने [५३२] ६ ! सक० । अनि ० । उ० ३ मुञ्च

( ) ति-ते। नृचोऽकर्मकस्य गुणो वा । मोक्षते -मुमुक्षते वा बरसः स्वयमेव । मुज=शब्दे । १ अकः । सेट् । प०। मोजति । 'शोचति’ (७३) धत् । । मुजि (मु)=शब्दे । १ । अक २ । , सेट । प० । सुजति । ‘कुञ्चतेि’ (७७) वत् । ८. मुञ्च्यात् । मुद्धतृणविशेषः । मुटमर्दने । १ । सक८ । सेट् । प०। मोटर्ति । ‘शोचति' (७३) बत् ।