पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ / वृह्द्धातुरूपावस्थाम् मुट==आक्षेपभईनबन्धनेषु । ६ । सक० । सेट् । प७ । कुटादिः । मुटति । मुमोट । ‘कुचधातुवत् । सुट्संचूर्णने । १० संक० । सेट् । उ० मोटयति--ते । सुठि । १सक० । आ २ । । मुसुण्ठे। (मुण्ढ् )=पालने । सेट ! मुण्ठते ५ ‘कुन्वति' (८) वत् । ‘सुडि (सुण्ड् )=खण्डने [१११] १ सक० थी सेट् । प०) मुण्डति । मुडि (मुङ )=भर्जने । १ । सक० । सेट् । आ० । मुण्डते । ५. मुमुण्डे । ‘स्कुन्दति' () वत् । मुणpसिंदाने । ६ सक० । सेट् । प प९ । गृणते । ‘कुच’ धातुवत् । ४धुद=इथे [१४ } १ । अक० । सेट् । आ० । मोदते । मुद्रा। स्फाथि- तथेत्यादिना रक् । मुद्=संसर्गे। १० । सक० सेट् । उ० । मोदयति-ते । मोदधाति सक्तून्घृतेन । मु=संवेष्टने । ६ । सक० । सेट् । प० । भुरति । ‘कुच’ धातुवत् । । ८. भूयात् ? मुरः ! भुरारिः ।

  • क्षुच्छ (फुच्छे )=मेहसङ्काययोः [८३ १ । अक७ । सेट् । ए० ।।

आकारान्तः । मूर्छति । मुखं (सु )=बन्धने । १ । सक० । सेट् । प० । ईदत् । पूर्वति । ५. मुमूर्छ। 'गुर्वी धातुवत् । मुघी । मौवीं । मूर्णः । ॐ भुपये १९७९ । सक० । सेट्। प० ।.मुष्णाति । मूषकः । मुसळवण्डने । ४ । सक० सेट् । प० । पुषादिः। मुस्यति । ‘कुस्यति’ । (४१८) यत् । मुसलम् । सुप्ती । मुस्ता ।

  • सु-वैचित्ये [१४ ६ ४ अक० । सेट् । रषादित्वाद्धे । पुषादिः।

|