पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातु कोशः ४८२ मूळु ( )=बन्धने । १ । सक० । सेट् । आ० । ऊकारान्तः | भवत । ५. मुमुचे । ६ मविता। ‘पबति’ २०) वत् ।

  • सुत्र=प्रस्रवणे [६५५]। १० । अत ९ । सेइ । उ० । अदन्तः । मूत्र-

यति - ते ।। ॐ सूल=प्रतिष्ठायाम् [१५६] १। अझ० । सेद् । प० । मूलति। मूलम् । ॐ सूरू=ोहणे [६ १६] १० । सक० । सेट् । उ० । मूलयति-ते । । मूष-स्तेये ।१ । सक० सेट् । प० । मूधति । ‘जाति’ (८५) वत् । सूक्षसंघाते । १ । अक० । सेट् । प० । मृक्षति ॥ ५. ममृक्ष । ‘नर्देति’ = (४ १) वन् । ॐ मृग=-अन्वेषणे [६५ २ ] १० । सक० । सेट् । आ ०। अदन्तः । आग वयः। मृगयते । ॐ मृदु (भु)=पाणत्यागे [५११] ६ अक० । अनि० । आ० । अयं लिट् छट् लाड़ परस्मैपदी । ऋकारान्तः । प्रियते । ॐ सृज् (ऋज्)शुद्धौ [३७०] २ । सक० । वे । प० । ऊदित् । मार्टि । मृज्जू (सू-शुद्धौ अलङ्करे च॥ १०। सक७ । सेट्। उ० । आङ्घीयः अदित् । मार्जयति-ते ! ॐ मृड=सुखने [१०४] ६ । सक० । सेट् । प० । मृडति । मृडिया । मृडमृधे-ति कित् । मृडो-रुद्रः । मृडानी । मृडीकम् । “ मृड-ओदे । ९। सक० । सेट् । प९ । सृद्भाति । ‘सृद्भाति' (५९३) वत् । मृण=हिंसायाम् । ६ । सक० । सेट् । प०। मृणति । ‘मृडति' (५०७) वत् । मृणालम् । मृदमर्दने । १ । सकः । सेट् । आ० धटादिः । षित् । मर्दते । 62