पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्भानु कथावर C ॐ मृदओदे । (५९३) ९ । सक७ । सेट् । प० 1 मृदाति । धु (मृध्)=उन्दने । उन्नंदवम् | १। सक०। सेट् । उदिव्। उ० मष्ठति । ५. मभधं । मर्चते-ममृधे । ‘वर्षति’ (२०२) वत् मृधित्व-मृद्धा। ४छ्=आमर्शने [५२८] ६ । सक० । अनि० । प० । मृशति पर मृशति | विमृशति-आलोचयति । xधृष=तितिक्षायाम् [४१८ ] ४ । सकर। सेट् । उ० । वृष्यति-ते ।। दुर्मर्षणः | मृष =तितिक्षायाम् । १०। सक०। सेट् । उ० । आधृषीयः । मर्ष- यति-ते | मृषु (मृष् ) सेचने । १ । सक० । सेट् | प० ।। उदित् । मर्षति । ५, ममर्ष । ‘वर्षति' (२०२) वत् । मृषित्वा-मर्पित्वा मृष्वा । मृष्टम् ।। मृ-हिंसायाम्। ९। सक० } सेट् । प० । वादिः । वादिश्च । ऋका- रान्तः। मणाति । ५० ममार । ममरतुः । ८, सूर्यात् । ‘मृणाति (९७९) वत् । मूर्णाः । मेड् (मे)=प्रत्यर्पणे विनिमये च । १ । सक० ।' अनि० । आ० । एका रान्तः । मयते । प्रतिमयते। ६. ममे । म७ मभिधे। उ० ममिवहे । ६. मात्र १ ७, मास्यते ॥ ८, मासीष्ट । ९ . अगस्त । अमा साताम् । यतिस्पतिमास्था---मितः । मातव्यः । मेयः । मानम् । मिव । मातुम् । मेय (मेथ् )=मेधाहिंसन्योः । ११ हिंसने सक७ । सेद् । उ० । । ऋदि । मेथति-ते । ‘मेधति’ (२६३) वत् । मिथुनम् । क्षुधि- पिशिमिथिभ्यः किम् ? उनन् । मेड (नेदं पूर्ववत् । ऋदित् ।