पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुको भुः । .१ मेधा=आशुग्रहणे । ११ । मेधायतिं । ॐ मेधू (मे )=मेधाहिंसनयोः संगमे च [२ १३ १ | हिंसने स७ ।। सेट् । उ० । ऋदित् । मेधति-ते । गृहमेधी । मेषु (नेप् )=गतौ । १ । सक ७ । । सेट । आ° । ऋदित् । मेपते ।। १५. मिमेषे । ‘वेषति’ (११६) वत् । मेषु (मेव् )=सेवने । १ । सक० । सेट् । अe । ऋदित् । मेघते । ५. मिमे । ‘पति ’ (११६) वत् । x ऑ=अभ्यासे [२७६] १ ! सक२ । अनि ० । प० । आकारान्तः । प्रायेणायमापूर्वः। आमनति । प्रक्ष=संधते । १ । सक० अनि० । प० । भ्रक्षति । ५, समाक्ष । नर्दति' (४१) वत् । अक्षय्छने। १० । सक० १ सेट् । उ० , भक्षयति-ते। । प्रदमर्दने । १ । सक० । सेट् । आर के प्रदते । १. मप्रदे । ‘स्वदति' (१६) वत् । गृदुः । प्रदिमा। सृद्वीका-द्राक्षा । खुजु (बृच् )=गतौ । १। सक० सेट् । प० । उदिन् । श्रोचति ! ६. सुश्रोच । ९. जूस्तम्भु- इयङ् वा । अथुचत्-अनोचीन् ।। “शोचति’ (७६) बत् f धु (कुंकु )=गतैौ । १ । सक० । सेट् । प० । उदित् । भुञ्चति । ५. मुनुश्च । ९. अर्धेचीत् । ‘कुञ्चति' (७७) वत् । श्रेट् (ग्रेट् )=उन्मादे । १ । सझ० । सेट् । प० । आदिव । पेटति। ५. मिश्रेट । ‘खेळपति' (११९) वत् । श्रेट्स (फ्रेड् उन्मादे । पूर्ववत् । • स्त्र छुचु (ख़ुच्}=ातौ । १। सक० । सेट् । प७ । उदित् । म्योचति ।