पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ हृद्धातुरूपावस्थाम् ५. मुम्योच । ९. अम्लुचत्-अम्लेचीत् । नूस्तम्य्-इयङ् वा । ‘शोचति' (७६) वत् । म्लुचितः-तृतः। निम्लोचति=अरसमेति । म्लेच्छ=अध्यके शब्दे । १ । अक० । सेट् । प० । म्लेच्छति । ५० मिश्लेच्छ । म्लिष्टम् =अविस्पष्टम् । क्षुब्धस्वान्तेति निपातः । ‘खेलति' (१९५९) वत् । म्लेच्छ=अव्यक्ते शब्दे । १० । अक० । सेट् । उ० । म्लेच्छयति-ते । लेट्ट (म्लेट् )=उन्मादे । १ । ‘प्रेट्’ धातुवत् । झदित् । स्लेटू (स्टेड्)-उन्मादे । १ । ‘पैट्' चातुवन् । ऋदि । न्लेवु (क्लेलेव् )=सेवने । १ । सक० । सेट् । आ० । खादित् । म्लेवते । देवति' (११०) वत् ।

  • लै-हर्षक्षये [२६ ६ १ । अक० । अनि० प० । ऐकारान्तः ।

म्लायति । | यक्षपूजायाम् । १० । सक० । सेट् । उ० ! यक्षयति-ते । यक्षः। यक्ष्म । ॐ यजध्देवपूजासङ्गतिकरणयजनदानेषु [३१७] १ । सक० । अनि० ।। उ० । यजति-ते । यद्। यः यौ ये । यजुः । । यत=निराकारोपस्कारयोः । १० । अक० । सेट् । ३० । यातयति-ते । ।

  • यती(यन् )=प्रयत्नं [२ ४ ] १ । अक० सेट्। आ० । यतते ।

आयतते=वशीकरोति । x यत्रि(यन्)=सकोचे [६०१] १०। सक० । सेट् । उ० । यन्त्र- यति-ते । यत्रम् । यद् । यः यौ ये । यभ=मैथुने ।१ । अक०। अनि० | पर / यभत । ५, ययाभ। येभतुः । ‘रदति’ (३८) वत् ।