पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोश । ४९३ ॐ यम=उपरमे [३० ३ १। सक । अनि० प० । आयच्छते । आङो यमहनः- इत्यात्मनेपदम् । संथस्य -संयस्य ! यन्ता=-सारथिः। यस=परिवेषणे । परिवेषणं वेष्टनम् ।१०। सक २ । सेट् उ ० । यमयति-ते । शंपादित्वान्मित् । यसोऽपारिवेषणे । परिवेषण- भिनेऽर्थे न मित् । आयामयते ।

  • यमु(थस् )=प्रयले [४५७] ४ । अ० । से। ५० । उकारान्तः।

यम्प्रति । ४ या=प्रषये । प्रापणमिह गति [३ ६६ ]२ । सक० । अनि० ॥ १० ॥ आकारान्त . । याति । आयाति=अगच्छति । ग्रामादायाति । अपा- दाने पञ्चमी। यापोः कि वे च । ई प्रत्ययः । ययीः=अश्वः । यथा ययः । यायावरः ॥ xङयागूयाच्)=याच्यायाम् [२६२] १ । द्विकर्म७ । सेट् । उ० ।। बलिं याचते-याचति वा हरिर्वसुधाम ।

  • युमिश्रणे अमिश्रणे च [३४१] २। सक e सेट् । १० । यति ।

यूष । अयथौति--अवयवीभवति ! । वियौति=विश्लेषयति । युञ्जुगुष्सायाम्। १० ! अक० सेट् + आ० । उकारान्तः आकु स्मीयः । यावयते । युगि (युद्ध )=वर्जने । १ । सकe । सेट् । ५० ! युङ्गः ति ॥ ५. युयुञ्ज। ‘कॅन्थति’ (३२) वत् । युच्छ=मम दे । १ । अझ० सेट् ! घ3 । युच्छति ॥ ५• युयुच्छ । ‘खेलति’ (११९) वत ।

  • युज-समाधौ । समाधिश्चित्रवृत्तिनिरोधः [४२९] ४ । अक० }

अने० । आ ० । युज्यते । * युज–संयमने ।१० । सक० | सेट् । उ० । आधुषीयः । योजयति-ते। । ।