पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ बृहद्धातुरूपावस्था- बभूमः ( २. बोभवीतु-बोभोतु, बोभूतत् । बोभूताम् । बोभु- वतु । म७ वोभूहिबलान्। उ० बोभवानि ॥ ३. अषोभ वत्-अबोभोत्। अबोभूताम् । अबोभवुः ॥ ४. बोभूयात् । बोभूः याताम् । बोभूयुः ॥ ५, बोभवाञ्चकार । बोभवाञ्चक्रतुः। बोभवा चक्रुः । बोभवाम्बभूव बोमषाम्बभूवतुः बोभवाम्बभूवुः । बोमवामास । बोभवामासतुः। बोभवामासुः ॥ ६. बोभयितुं ॥ ७. बोभवि- ष्यति ॥ ८, बोभूयात् । बोभूयास्ताम् ॥ ९, प्र० अबोभूर्वात् अबोभोत्। अबोभूताम् । अबोभूवुः । म९ अबोभूवी-अबोभोः । अबोभूतम् । अबोभूत ॥ उ० अबोभूवम् । अबोभूव । अबोभूभ । १०. अबोभविष्यत् । इत्यादि । कुसु---बोभवितन्यम् । बोभवनयम् । योभुषितः । बोभुवत् । बोमुचती । बोभूत्वा | परिचोभूय । बोभवितुम् । १. व्यतिभवते । व्यतिभवेते । व्यतिभवन्ते ॥ २. व्यति- भवताम् ॥ ३. व्यत्यभवत ॥ ४. व्यतिभवेत ॥ ५. व्यतिब भूवे । व्यतिबभूवाते । व्यतिबभूविरे ॥ ६. व्यतिभविता । म९ व्यतिभवितासे । ७, व्यतिभविष्यते ॥ ८. व्यतिभविषीष्ट । ९. प्र० व्ययभविष्ट । म० व्यत्यभविष्ठ; । उ० व्यत्यभविपि । १०. व्यत्यभविष्यत | धातुभ्यां य्वोरियङ्गवङौ । (पृ० ११) इति उबङ्। १ . तातछअपि ईद् न। र हिरपि ॥ ३ अनेकत्वादाम् कृभ्य अनुप्रबोध ( ४. बलाद्यार्धधातुकवादिद् । ५ . कर्तरि कर्मव्यतिहारे। जिया- विनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । अर्थयोग्ययाः क्रियाया • अम्र्थेन मं