पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धतुकारः । ४९७ । । रय-गौ उ १ | सक० | से आ७ । रयते । ६, रेये । ‘दधति' (७) इत । रवि (रन्)ऋगतौ । १। सक० । सेट् । प० । रण्वति । ५. ररण्य । ६. रघता । ७. रविष्यति । ८, रण्यात् । ९. अरण्वीत् । रसशब्दे । १ । अक० । सेट् । प० । रसति ॥ ५. ररास । रसतुः । ‘रदति” (३८) बत् । ॐ रस=-आस्वादनस्नेहनयोः [६१९३ १० सक८ । सेट् । उ० ।। अदन्तः रसयति ।

  • रहऋत्यागे २८ १ । सक७ । सेट् । १९ । रहति ।।

रहगे १० । सकः । सेट् । उ९ ज्ञपादिः । रहयति-ते । रहि (रंतू ऋतौ । १ । सङ७ । सेट् । ष० { रंहति । ‘क्रन्दति’ (५०) वत् ।

  • रात्र्दाने [३ ६ ३ २ | सक० | अनिल । प७ १ राति । रातेदैः।

रै । राः रायौ रायः । रावृ (राख् )–शोषणालमर्थयोः | १ | सक० 1 सेट । प० । राखति । ५• रराख । रशखतु । ‘खादति’ (३६) वत् । राखु (रा –सामथ्र्ये । १ । अरूस । सेट् । आ० । रघते । 'गाधति' । (४) वत् ।

  • राजू (रा )=दीप्त [२३२] १ । अक० । सेट् । ३० । फणारिः ।

राजति -ते । राध-वृद्धौ । ४ । अक० अनि • ५७ या राध्यति । २ . राध्यतु । ३. अराध्यत् । ४. राध्येत् ॥ ५. राध । ररथतुः । ६. राज्ञा । ७. रास्यति । ८.’ राध्यात् । ९. अरासीत् । अर 63