पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ `द्धतुदपाबर्या । द्धम् । अरासुः । अपराध्यति-विराध्यतिङ्वति । आराधयति- अर्चति ।

  • राधसंसिद्धौ [४ ८४] ६। सक० । अनि० प० । राप्नोति ।

आराश्नोति=अर्चति । रासु (शस् )=शब्दे ! १ । अक० सेट । आ० ! सतं ? गधति' (४) वत् । रिहिंसया । १ । सक० । अनि० ! प० । छन्दसः । रिणोति । ५. रिराय । रीर्यतुः ? ७, रेष्यति । ८, रीयात् । ९. अ रैषीत् । रिगौ। ६ सक० अनि० | प० ) रियति । ’क्षियति’ (११६) वत्। रिखतौ १ । सक० . सेट् । प७ । रेखति । ५. रिरेख । रिरिखतुः। वेटति’ (१०६) वत् । रिगि (रिङ् )तै । १ । सक० । सेट् । ष० । रिझति । ५ रिरिङ्ग । ‘लिन्दति’ (११) वत् ।

  • रिच-वियोजनसम्पर्चनयोः [६ ३४] १० । सक्र० | सेट् । उ० । अ अ

धृधीयः । रेचयति-ते । विरेचनम् । रिचिर (रिच् )=विरेचने [१४२] ७) सक० । अनि० । उ० ।। रिणक्ति-रिले । विरेचनम् । अतिरिक्त । व्यतिरिक्तः । रिफ=कथनयुद्धनिदाहिं सदानेषु । ६ । सकः । सेट् । प७ । रिफति । मियति’ (१०७) वत् । रिवि(रिण्ट् )-गतौ । १। सक० । सेट् । प०। रिष्यति । ’जिविधातुवत् । रिश-हिंसायाम् । ६ । सक० | अनि० । प० १ रिति । ‘विशति' (५२७धत् । रिष=हिंतयाम् । १ । सक ५ । सेट् । प० । रेषति । ५ रिरेष ।