पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकेशः । p = रिरिषतुः । ‘चेटति’ (१०६) वत् । सीषसवेति तादावार्धधातुके वे बेट्ट । रेषिता-रेष्टा । रेषितव्यः-रेष्टव्यः ।“ रिष्टः-रिष्टवान् । रेषि तुस्-रेष्ठम् । रिषिवा-रेषिस्वा-रिश्रा । रलो व्युषधादिति किस्व विकल्पः | रिष्टम् अशुभम् । रिष=हिंसायाम् । ४ । सक० । सेट्। प०) रिष्यति । अन्यत्सर्वं पूर्वत्र । ‘रुष्यति’ (१६ ४) बत् । रिहहिंसायाम् । ६ । सक७ । सेट् । प० १ रिहति । ‘मिषति' (५०७) री=गतिरेषणयोः । रेषणं-वृकशब्दः । ९ । गतौ सक० । अनि० प० | इंकारान्तः । प्यादिः । स्वादिश्व | रिणाति । २. रिणातु । म० रिणीहि । ५, रिराय । रीर्यतुः। म० रिरर्थि-रेिथ ॥ ६. रेता । ७. रेष्थति । ८. रीयत् । ९. औरैषीत् । रीणः । णिचि रेपथति-ते । री=हिंसायाम् । १ ॥ सक० । अनि० ॥ प०। रिणोति । रेड् ि(री)-स्रवणे । श्रवण इति पाठान्तरम् । ४ । श्रवणे सक० । अनि० ।। आ० । ओदित् । रीयते । प्रयति’ (४०८) वत् । रीणः । रेत ; रेतसी हो ॐ रु=शछदे {३४२] २ । अक० । सेट् । प० । रौति-रवीति । रुङ् (रु)=ातिरेक्षणयोः । १ । गतौ सक० । अनि ७ । आ ० । रवते । ५. रुवे | ६. रोसा । ‘कुळु’ धातुवत् । ॐ रुचकुंदीप्तावभित्रीतौ च [२१ ४ १ अक्र० + सेट । आ० ॥ द्युतादिः। रोचते । रुज=हिंसायाम् ।१० । सक० । सेद् । उ० । रोजक्षति-ते। रुक् । रुजा ।। रुजे{रुन् )=भनें । ६ । सक० । अनि० । प० । रुवति । ५. रुरोज । ६. रोता । ७. रोक्ष्यति । ९, अरौक्षीत् । रुग्णः । रुक् । रुजा । ।।