पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ७ ७ बृहद्भानुरूपावस्याम् ' रुट=पतिघाते । १ । सक० से । आ० युतादिः । रोटने । ‘रोचति' (२१४) बत् ) रुट=भाषायाम् ।१०। सक ५ । से । उ० । द्युतादिः। रोट्थति-ते । खटि (ह0)=स्तेये । १ । सक० । सेट् । प । रुटति । ५० रुरुपृष्ठ । ‘कुन्थति' (३२) वत् । रुठ=उपघाते । १ । सक० । सेट् । ष० रोष्ठति । ‘शोचति’ (७६) वत्।। रुखरोषे । १० । अझ० । सेट् । उ० । रोठयति-ते । । रुटि (रुण्ठ)=स्तेये गतौ च। ११ सक० सेट् । प०) हvष्ठति। ‘कुन्थति' (३२) वत् । रुडि (रुण्ड् )=स्तेये । १ । पूर्ववत् । रुण्डःश्वछिन्नपादहस्तः कबन्धः । केवलं छिन्नशिरो वा । रुण्डमालालंकृतो रुद्र । ॐ रुदिर ( रुद्)=अश्रुबिमोचने [३७१]२ । अक०। सेट् । प० | रुदादेः । रोदिति ।

  • रुध=कामे [४२६] ४ । सक० । अनि० । आ० । अनुपूवे एवायं

प्रयुज्यते । अनुरुद्यते=काद्भवति । ॐ रुधिर ( रुध् )=आवरणे [५३९] ७ / द्विकर्म० । अनि० १ उ० । । रुणद्धि-रुन्धे । व्रजमवरुणद्धि गाम् । विरुणद्धि-द्वेष्टि । अनुरु णद्धि-भजति । रु=विमोहने॥ ४। सक० । सेट् । ष० । पुषादिः । रष्यनेि । ‘कुप्यति' । (४१८) व | रोपः=श्रणः। रुश=हिंसायाम् । ६ । सक० अनि० । ७७ । रुशति ! ‘विशति (५२७वत् । रुशि ( सैश )=भाषायाम् ॥ १० ] सक० । सेट् । उ७ । संशयति-ते । रुष=हिंसायाम् । १ । सक० । सेट् । तीषसहेति तासै वेद् 1 प० ।। । रोषति । ५, रुरोष | रुरुधतुः। ६. रोषित-रोष्ट । ‘रिष' भानुवत् ।