पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ५ ० १

  • रुषरोपे [४ ६४४ । अक० । सेट् । प० ) रुष्यति । ।

रुष-रोषे । १० । अक० । सेट् । उ० । रोषग्रति-ते। । समि (स)सेट् । उ। -।। =भाषायाम् । १० । सक०। अ० खयतिते ॐ रुहळेबीजजन्मनि प्रादुर्भावे च [२५०] ११ अक० । अनि० । प० ।। रोहति । अधिरोहति-आरोहति । रूस। १० सफ ० । सेट् । उ० । अदन्तः । रूक्षयति-ते ।

  • रूप-रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया । [६ ६ १ ]

१० | सक ७ । सेट् । उ० रूपयति-ते । निरूपणम्-निदर्शनम् । रूष-भूषायाम् ॥ १ | सक० सैट । घ० । रूपति । ५, रुरूप । ल पतु: ‘जाति' (८१) बस् । रेझू (२६ )=ङ्कायाम् । १। सकe । सेट् । आनरेकते । ९. रेिरेके। ‘वेषति’ (१ १ ६) बत् । रेको नीचः । वाचः । रेखा-श्लाघssसादयोः । ११ । आसादनं=प्राप्तिः प्रपणं ब ? } रेसायति । रेट्रे ( टै )=परिमापणे ! परिहास:=समिन्दपालम्भश्च परिभाषणम् ॥ १ ॥ सक० सेट । उ० । रेष्टति-ते । ‘णेदृ’ धादुषत् । रेट्ट (रेप् ) =गर्ने ! १० सक० ६ सेट् । अस० । रेधते ! ५. रेिरेपे । ‘पति ' (११६) बत् । रेट्ट ( )=गतौ । १ । सक० सेट्। आ० । रेवते । वेषति ' (११६) वत् । रेभं (रेट् )-शब्दे । १ । अक ४ । सेट् । आ ७ वे रेमेते। 'पति’ (११६) वत् / विधि’–बरः क्षुब्धस्वान्तेति निपातः । रेड् (२व्)=प्लवगतौ । १ । अक० । सेट् । आ७ । रेवते । ५. रिरेवे । ‘वेपहि’ (११६) बत् ।