पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ७ २ बृहद्भानुरूषाखश्याम्-- रेषु (रेष् )=अव्यक्ते शब्दे । वृकशब्द इत्यर्थः । १ अक० । सेट् ।। आ७ । रेधते ॥ ५. रिरेषे । 'पति' वन् । रैशध्दे । १ । अक० । अनि० । प० । रायति । ५५. रौ। ध्यायति' (९६७) वत् । रोड़ (रोड् )-उन्मादे। १। अक० । सेट् । ५० रोडति । ६. रोड । खेलति' (११९) यत् । रौद्रे (रोड़ )=अनादरे । १ । सक० । सेट् । प५ । रैडति । रौड । ‘यौ'

  • [लुचत् । ल

लक=आस्वादने । १० । सक० सेट । ७० । लाकयति-ते ।। लक्षदनाङ्कनयोः । १९ । सक० । सेट्। छ० । लक्षयति-ने। लक्षे रट् च । ळक्षणः- लक्ष्मणः । लीच । प्रत्ययः । लक्ष्मीः । लक्ष=आलोचने । १० । सक० । सेट् । आ० आकुलीयः । लक्ष- यते । लक्ष्यं--शरव्यम् । लक=गत १। सक ० ) से। प७ । लखति । ११ ललाख । लेखः । । ‘दति’ (३८) वत् । लखि (लक्झ)=गतौ । १ । सक० । सेट् । प९ । लङ्गति । ‘कन्दति। (५०) वत् । लग-आस्वादने । १० । सक । सेट् । उ० । लागराति--ते ।। लगि (छह्)=गती । १ | सकe । सेट् । ए० ) लझति । ९. ललङ् । । ‘क्रन्दति' (५०) वत् ।

  • लगे (लम् =सने [२३ ११ १ । अक० सैट् । प०) लगति ।

लध-। १० । सकभी सेट् । उe ) लाघयति-ते ।। आस्वादने लधि (लङ गतौ। अयं भोजननिवृत्तावपि ६८ | १ । गतैौ सञ्जय सेट् ।। आ० । लङ्कते । लङ्विंश्चोर्नलोपश्च। लधुः ।