पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धेiतुकाशः । ५० ३ छवि (लॐ भाषायाम् । १० । भक० । सेट्। उछ। लयंति-ते ।। लच्छ=लक्ष । १ | सफ़० सेट् । प० । लच्छति । '५. ललच्छ । ९. अंलच्छीत् । नर्वति’ (५१) वंस् । लज=भर्जने । १ । स७ । सेट् | पn । छजति । ५, ललाज । लेजतुः। ‘रदति' (३८) वट् । लज=अपधारणे । १९ । सक० १ सेट् । उ० । लाञ्जयति-ते | लजि(छन् )=भजेने । १ } सक० १ सेट् । प०। ललति ! ५. ललक्ष । ‘क्रन्दति’ (१०) चत् । ओोलजी(ल)=श्रीडने । ६ । अक्र० 1 सेसंद । आ७ । लजते । २. राज- ताम् । ३, अछजत । ४. । लजेत । ५. लेजे ! म० लेजिथे । ६. लजिता । ७, लजिष्यते । ८. जिषीष्ट । ९. अलजिष्ट । लजित्वा । लग्नः । लक्ष्यारथे। १ अक७। सेट् । प० । लटति । ‘रदति' (३८) वत् । लडविलसे । १ अक्र ५ । सेट प० । लडति । ‘रदति’ (३८) वत् । णिचि-लाडयति । जिह्वोन्मथने लडिः। मित् । लाड यति जिह्वया लड--उपसेवायाम् । १० । सक° । सेट् ’ उ० । छाडयति-ते । ओलडि (लण्ड् )-प्रक्षेपणे ।१९। सक८ । सेट् । उ० लण्डन्नति ते । लण्डम्-पुरीषम् । अयं भावार्थोऽपि । ।

  • लए=टेयतयां वाचि [१ २७] १ । अक० । सेट्। प० लषति ।।

‘जपति' (१२१) वत् । विलपसि=ोदिति । अपरूपति-निह्नते । लबि (लम् )=शब्दो अवसँसने च । १। अक०। सेट् । आ० । लम्बते । ५. ललम्बे । ‘वन्दति’ (९) वत् । आलम्बते । अवलम्बते । अव- लम्बः । अलावू : ।