पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ ४ बृहदावश्य/ लभते झुठभष् (लभ् )=आती |१५८१ १ । सकः । अनिः २ । । आ ५, लेभे । लभेश्च । नुम् स्यान्न तु शलिटो की । अलकन्भ लम्भनीयम् । आलभतेkgशति–हिनस्ति । उपालभते=निन्दति । लर्ड=ौ । १ । सक० 1 से ५० } ऋचेति । ‘नर्देति’ (४) वन् । लङ्क= विलासे ॥ १ : अफ • स्में हैं । पe | ललति । ललक्षद् । लछनम् । ललना स्त्री । मथि लल ललने ललन्तु बान्धवास्ते इति सुन्दरकाण्डे । लल=ईसायम् ? १० सक० सेट् । आ० । आङस्मय। लालबने । } लश=कौशल्ये । १० । अक० । सेट्। उ७ । लाशयति-ते । लषन्ते ! कान्तिरिच्छ । १ ! सक० सैट् । उ० वा भ्राश- भ्लशक्रभुलgश्रसित्रुटि नृपः। श्यन् । लष्यति-ते । लष ति-ते : २. लष्यतु-तात् । छषतु-तात् । ३. अलप्यत्-त । अलपत्-त । ४. लध्येत् –त । लषेत्-त । ५. ललाष । लेषतुः । लेषे । लेषाते । अभिलाषा । अभिलाषः । लाषुकः । अभिलाषी । लस=लवणक्रीडनयोः । १ । ीडने अक० । सेट् । प० वा भ्राशेति श्यन्वा । लस्यति-ते । लसति-ते । उज्ञमतिशोभते । उछासः । विलासः । अलस=भन्दः लस=शिल्थयोगे ! { 1 अक० सेट् । उ० लासयति-ते । लसः । लासकी=-तळी । लस्यम्=नर्तनम् । x ओली (लस् }=ीडने [४९७ ६ । अक' । सेट् । अ० । ४ छादने आदाने च [४६४] २ । सक० । अनि० । प० १ लाति । लङ् (ल )=शेषण(लमर्थयः ११ । सक० । सेट्। य७ । छस्खति । ‘खदति’ (३६) च । लाधू (ला )=सामर्थे [५९] १। अकe १ से । आ० । लाघते ।