पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चैतु देश • • लाउँछ (लज्छु !=लक्षणे i १ | सक० । सेट् । ष० । लाञ्छति । ५. ललाछ । वाक्छति’ (८२) चत् । लाञ्छभम्=चिह्नम् । लान् लांश लशः { लाज=भर्जने भर्सने च | १ | सक० से। प० लाजति । ५. ललाज । ललाजतुः । ‘खादति’ -(१३) वत् । लाजः=ध्रुष्टघम्यम् । लाजि (लाज़्)=भर्जने भर्सने च । १ । सक० ) सेट् । प७ । लाङ्गति। ५. लयऊ । ‘वाञ्छति' (८२) वत् । भ=प्रेरणे । १० । सक० के सेट् । उ० । अदन्तः । लाभयति -ते ।। लाजीवने । ११ । वक्ष्यति ।

  • लिख--अक्षरविन्यासे [५०८] ६ । सक० । सेद् । ५० । लिखति ।

लिग (लिङ्ग )=गतौ } १ + सक ७ 1 । सेट 1 प० । लिङ्गति । ५. लिलिङ्क । आलिङ्गति=आलिष्यति । ‘क्रन्दसि’ (५०) वत् । लिंङ्गम्=चिह्नम् । लिगि (लिङ्ग )=चित्रीकरणे । १०। सक० । सेट् । उ० । लिङ्गयति-ते। लिअल्पकुरसनयोः । ११ । लिप्यति । ।

  • लिपउपदेहे [५३५३ ६ । सक० । अनि० । उ० । मुचादिः ।

लिम्पसि-ते । लिश=अल्पीभावे । ४ । अक० अनि० । आ० के लिश्यते । ५. लिलियो । ६. लेट । ७, लेक्ष्यते । ८. लिक्षट् ! ९. अलि- क्षत । लेशकणः । छिशातौ । ६ । सक० । अनिं० । प० । लिशति । रिश' धातुवत् ।

  • लिइ-आस्वादने [३ ३ १] ९ । सक० । अनि ७ । उ०। लेढि-लीढे ।

लेलिहानःसर्पः। 6*