पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ २९ सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गा भवतीद्यदौ उत्पद्यत इत्याद्यर्थनिर्देशात् । उपसर्गास्तु विद्यमानस्यैव अर्थविशेषस्य द्योतकाः। यथा--प्रभवति=प्रकाशते, उत्पद्यते, लोति वा । सम्भवति=अकटै- ककोटिकसंशयविषयो भवति । परार्भवति=पराजयते । अनुभवति=ऽर्प भुले । अभिभवति=हिनस्ति पराजयते बा। उद्भवतिउत्पद्यते । परि. भवति=तिरस्करोति । प्रतिभवतिउत्तमर्णाधमर्णयोर्मध्यस्थीभवति । [२] एधधृदौ । अकर्मकः । सेट् । आत्मने ० । । १. प्र० एधते । एधेते । एर्धन्ते । म० एधसे । एधेथे। एध ध्वे। उ० एधे । एषीवहे। एधामहे ॥ २. ५० एधताम् । एधेताम् । एधन्ताम् । म० एधस्व । एधेथाम्। एधध्वम् ॥ उ० एयै । एधा- बहै । एधामहै । ॥ ३. प्र० एधतें । ऐधेताम् । ऐधन्त ॥ म० ऐधथाः । ऐधेथाम् एधध्वम् / उ० ऐधे । ऐधावहि । ऐधामहि ॥ ४. प्र० एधेत । एधेयाताम् । एधेरन् । म० एधेथाः । एधे- याथाम् । एधेध्वम् । उ० एधेय । एवहि । एधेमहि | परस्परकरणं च क्रि प्रविनिमय: १ हिमवतो गङ्गा प्रभवति । । १. भीमो । हिडिम्बं इस्तुं प्रभवातेि । ३ नीषु चापलं सम्भवति । ४ रामः शशून , पराभवति । ५. सुखमनुभवति । ६. रावणेन परिभूतो विभीषण: । ७, एध + अन्ते इति स्थिते अतौ गुणे (पृ० १८ । एधन्ते । ८, अतो श्रीघ यञ्जि {9०९) , ९ , आद्धजीनाम् । अज्ञाईनाम ! स्थाट्ठञ्- दिछ १ आ+एव - + तळ्आश्वआटेsचि परे वृद्धिरेकादेशः स्यात् । 'थत ’ ।