पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धतुरूपावर्यम्-- ली=लेषणे । १ सक० ।। अनि० ! प्र० । ईकारन्तः । स्वादिः। र्वादिश्च । लिनाति । त्रीणाति (१८६) वत् । लीनः=ळयं मासः । एरच् । लयः । विभाषा लीयतेः । लेता-लाता । प्रीयते-विली- यते=नश्यति ।

  • लीब्रवीकरणे [६ ३२] १० । सक० । सेद् । उ० । आङ्घीयः ।

लाययति-ते । लयति -ते ।

  • लीड (ली )=कैषणे {४०६] ४ । सक० । अनि० । आ ७ ।।

ओदि । विभाषा लीयतेः । विलाय-विलीय । प्रलयः । बिलयः । । लयः ।

  • लुओ=अपनयने ७८] १ । सक० सेट् । प० । कुञ्चति ।

छजि (लु )=हिंसाबलादननिकेतनेषु भाषायां च । १० । सक० । । सेट् । उ० । कुञ्जयति-ते ।

  • सृष्ट=विलोडने [१९५]१। सक० । सेप् । प० । लोटति ।

लुटप्रतिघाते । १ । सक० । सेट् । आ७ ॥ घृतादिः । लोटते । ९. अलुटत-अलोटिषु । ‘रोचति’ (२१४) वत् ।

  • तृट्=विलोडने {४९९ ] ४ । सक० । सेट्। प० । पुषादिः ।

गृध्यति । उष्ट-संश्लेषणे । ६ । सक० । सेट् । ष० । कुटादिः। ‘कुच’ धातुवत् । ड=भाषायाम् । १० । सक० । सेट् । उ० । लोटयति-ते । । कुष्टि (लुण्ट् )=स्तेये । १ । सक० । सेट् । प७ । लुण्ठति । ५० । सुकुण्z | ‘कुथति ’ (३२) वत् । कुछ -ऽपघते । १ । सक० । सेट् । घ० | लोठति । ‘शोचति' (७६) वत् ।