पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ५० ७ छठ -प्रतीक्षते । १ ! सक० ॥ सेट् । आ० या कष्यादिः। घृतादिश्च ।। लोठते ? ९, अलुठत-अळोठिष्ट । रोचति' (२१४) वत् । कुछ=संश्लेषणे । ३ । सक ९ १ सीट् । ष = कुटादिः । कुछति । ‘कुच’ धातुवत् । लुङि (लुण्ट् )-स्तेये गतौ आलस्ये प्रतीघाते च । १) सक० सेद् ।। प० । लुण्ठति । ५९. लुकुष्ठ । ‘कुन्थति’ (३ २) बत् । लुडविलोडने। १६ सक ० सेट् । पe १ लोडति। ‘लोटति'(१०१) वत्। लुड=संश्लेषणे । ३ ) सक० । सेट् । पe | कुटादि. । लुडति । ‘कुचे’ धातुवत् । लुडि (लुड्)→तेये । १ । सक० । सेट् । ष० । कुण्डति । ‘कुन्थति '। (३२) वत् । दुष्यन्तेये । १० । सक० । सेट् । उ० । लुण्ठयति-ते । । लुधि (चन् )हिंसासंक्लेशन थोः । १ । सक० ) से। प० । लुथति को ‘कुन्थति' (१२) बत् । उप=विमोहने। ४ । अक० । सेट् । प० । पुषादिः । काण्यादिव । कुप्यति। ९. अङ्गपत्। णौ चकुि-अल्प-अलुलोपत् । ‘कुरयति; (४९८) वत् ।

  • लुष्लू (उप्)=छेदने [५३३] ६ । सक० । अनि० । उ० | सुचाने ।

लुम्पति-लुम्पते । छवि (कूलुम्व् )अदर्शने । १ । सक० । सेट् । प० । लुभ्वति । ‘कुन्थति ' (३२) यत् । ॐ लुभ=ाध्यै । गर्थमाझा [४६६] ४ । सक० । सेट् ! प० ।। पुषादिः । उभ्यति । । तीषसइलाभरुषरिषः। कुभित्वा-लोमित्वा लुब्ध्वा । लुब्धः । लोभः । प्रलोभयतिच्छलयति ।