पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९ भृदद्धतुषाबर्यम्- विमोहने । ३ । सक्र । सेट् । प९ । लुभति। ५ लुलोभ। । लुभ== . लुलुभतु ६. लोभिता-लोब्धा । लुब्धः । लुब्धवान् । लोभितुम् -लोध्धुम् । लुभो विमोहने । निष्ठयोर्नित्यं सेट् । लुभिरवा-लोभित्वा । लभितः । सेट

  • }=छेदने [९ । सकः । उ० प्वादिः।

लूञ् (लू५७३] ल्वादिश्च । लुनाति-चुनीते । लूनः । लु =। भूषायाम् । १ सक० सेट्५० लूधति ५लुरूष । । । । ! . ‘कूजति' (१) वत् । तूष। =हिंसायाम् १० । संसक • । सेट् । उ० । दूषयतिते ।। लेख-लाघसादनयोः ११ । लेखयति । लेट्=धौत्ये पूर्वभावे स्वप्ने च। ११ । लेप्यति । लेष्ट । १। सक० । सेसेट् । आ० । लेपते । ५. लिलेषे । (लेप्तौ ‘वैधाति' (११६) वत् । ।

  • लोक् )१३] । सक० । सेट् । आ• । लोकते ।

शकू (=दर्शने [१ ते लोकू ( भाषायाम् सक० लोक् )। १० । । सेट् । उ० । लोकयति ।। ॐ लोलु (लोच् )=दर्शने [७०३१। सक० सेट् । आ ० रोचते ।। ३० आलोचयति- लोचू लोच् )१० । सक० सेट् ! ) ते। (भाषायाम् । लोधौये पूर्वभावे च । ११ । लोट्यति । रोड़ (लोइ)=उन्मादे । १ । अक० । सेट् । प० । लोडति । ९५, लुलोड । च्छोडतुः । ‘खेलति' (११९) वत् ।। छोष्ठ-संघाते । १ । अक० । सेट । लोष्ठते । ५लुलोठे । आए । . ‘लोक्षति’ (१३) बत । वकि (वङ्क)=कौटिल्ये गतौ च । १। अक०। गर्त। सक०। सेट । आ ० बकते !५. ववझे । ‘वन्दति' (९) वन ।