पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घातुकोश ५०९ वक्ष-रोखे संघाते च । १ अक७ । सेट् | प७ । वक्षति ॥ ५ . वक्ष । ववक्षतुः । नर्दति’ (४१) बत । वक्षः=श्रः वगतौ । १। सकः । सेट् । प० । वखति । ५ . वाख । घेखतुः । ‘रदति’ (३८) वत् । बखि (वं )=गतौ । १ । सक८ । सेट् । ५० । वङति । ‘क्रन्दति’ (१) चत् । वणेि (बङ्ग )=गतौ । १ । सक० । सेट् । प० । बङ्गति । ‘क्रन्दति' (५५) यत् । बघि (बंध् कात्याक्षेपे । आक्षेपो-निन्दा । गतौ गम्यारम्भे चेत्यन्ये । १ ॥ सक० । सेट् । आ० । वङ्गते ॥ ५ . ववी । ‘वन्दति’ (९) वत् ।

  • वचपरिभधये [३ ३७] २ ।द्विक० के अनि ७ | प७ । वक्ति ।

९. वच उम् । अवोचत् । वचोऽशब्दसंज्ञाया । वाच्यं वस्तु । वाक्यम्, एकतिङ् । वा । अन्ये यथोपीति किम् ।

  • वचपरिंभषणे [६३ ६ १० । सक० या सेट । उ० । वाचयति ते ।

वजशत । १ \ सक० ) सेट् । प० । बजति । ५. ववज । वव जतुः । न शसददे –ति एत्वाभ्यासलोपौ न स्तः। ‘गदति' (३७ वेंत । बडु (बच् )=Tतौ । १ । सक७ । सेट् । ष० ) वञ्चति । २. वञ्चतु । ३, अवदत् । ४. चेत् / ५९, ववच्च । वंयचतुः । ६ बञ्चिता । ७. वधिष्यति । ८, वच्च्यात् । अनिदितामिति नलोपः। ९. अवधीत। सप्तमो लुङ । नीग्चञ्चु-वनीवच्यते । उदित्वात् स्वायामिद्विकल्पः ? इसे बधिरुञ्च्यूतचेति–कित्व विकल्पः । वङ्क्षा- वञ्चिधा - बविल्था । वक्रम् ।