पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ १० वृहदlतुरूपावस्था वर्छ (ब~ )=pलम्भने । १० । सक० । क्षेप् । आ७ । आकुभीयः । वञ्चयते । उदिखाजिभावे बध्यतीत्यादि । अस्माइप्रलारणेऽर्थे । गृधिवच्योः प्रलम्भने । इत्यास्मनेपदम् । माणवकं वञ्चयते । अन्यत्र अहिं वञ्चयति वर्जयतीत्यर्थः । त्वया पूर्ववत् । । बट=वेष्टने परिभाषणे च । १ सफ० । सेट् । ष• | चटति। ‘गदति’ {३७) वत् । वटिः | वटिभः । वटकः । बट=विभाजने । अन्ये च । १० । सक० । सेट् । उ० । अवन्तः । वक्ष्यति-ते ॥ ९, अवचटत्--त । वटि (वण्ट् )=विभाजने । १० । सक० । सेट् । उ० । घण्टयति-ते ।। वण्टको भागः । वठ्ठ-स्थौल्ये । १ अक° । सेट् । प७ । बठति । ‘गदति’ (३७) वत् । वठि (वण्य् )=एकचर्यायान् । १ । अक० १ से। आक १ घण्ठते । ५. ववप्ठे। ‘वन्दति (९) वत् । बडि (वण्ड् }=विभाजने । १ । सक० । सेट् । आ० ? वण्डते । बघण्डे ‘वन्दति’ (६) वत् । बडि (वण्ट् )=बिभाजने । ग्रन्थे च । १० । सक० । सेट् । उ० ।। वण्डयति-ते । वणशब्दे । १ | अक० सेट् म प । वणति | ५. वयाण। बत्र णतुः । ‘गदति’ {६७) वन्। चण । वीणा ।

  • वदव्यक्तायां वाचि [३२५ १: सकला । सेट् । प९ ( वदति ।

न पादभ्यायमाझ्य-वादथते । परिवदति-निन्दति । बद=सन्देशवचने । १ ७ सक० ।सेट् । उ५ । आधुधीयः । वाद यति-ते ।