पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुझ : १ १ १

  • वदिन्द् )=अभिवादनस्तुत्योः [९] १ । सक७ १ सर्ट । आ० ।।

वन=सम्भक्तौ शब्दे च ।। सक० । सेट्। प० । वनति। ५ ५२ बवान। बबनतुः । ‘दलि’ (३७) बत् । वनिना । वा ल्यपि । इत्यस्य व्यवस्थित विभाषात्वा नान्तानिटां नित्यमेवानुनासिकलोपः । प्रवत्य । वन्तिः=अपानम् । वनं=काननम् । बनुवन् )—क्रियासामान्यार्थे । अनेकक्रियार्थ इत्यर्थः । पूर्ववत् । बाधा वनिस्वा च चान्तम् । ॐ वनु(बन्)=याचने [५६३] ८ । सक० । सेट् । आ० । तनोल्यादिः। वनुते । बनुवन् )=याचने । ८ । सक० । सेट् । ष० । छान्दसः। अनोति । ॐ डुवप् (चष् )=बीजसन्ताने [३१८] १। सक० अनि० ! उ० ॥ यजादिः । वपति–ते । निर्वपतिददाति । उश्रिमम् । विप्रः। वायी । बभ्र=तौ । १ । सक० । सेट् । ५० । वभ्रति । ५ , ववक्षु । ववक्षतुः । ‘नदंति’ (४१) वत् ॐ डुबg (वम् )=ऽद्रिंणे [२ ६ १] १ । सकe । सेट् । ५० । वमति । वयद्गतौ । १ । सक्र० । सेट् । आ७ । वयते । ५, घचये । मघयाते । ‘दधति (७) बद । वयश्च । अस व(यसःळकः । वरईप्सायाम् । १० । सक० । सेट । उ० । अदन्त । बयति-ते । ९, अववरत् - त । सनि–बित्ररशिक्षति । ५वर्चध्वसौ {६९ ] १ । अक० । सेट् । आ७ । बर्चते । ५ . बवर्थे । । वर्ण=पेरणे वर्णने च। १० सक० । उ५ । वर्णयति-ते । | । सेट् वर्णवर्णक्रियाविस्तारगुणवचनेषु १ १० ] सक० । सेट । उ२ अ दन्तः । वर्णक्रिया=वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतरित्यर्थः । ९, अववर्ण-त।