पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ वृह्द्धतु¢qधयाम् - वर्धञ्छेदनपूरषयोः । १० । सक०१ सेट । उ० । वर्धयति ते वा । वर्चकितक्षा च नदी समुदं जलेन वर्धयति । वर्ष=स्नेहने ।१ । झ० सेट् । आ ० १ वर्षत । ५, ववर्षे । 'पर्दति (२३) यत् । बई–परिभाषणहंसाभदानेषु । प्राधान्ये च । १। सक० । सेट् । आ० ।। बईते । ५. बघवें । ‘पर्दति' (२३) वत् ।

  • वळ=संवरणे सञ्चरणे च । १४८] १। सक० सेट् । आ० । वलते ।

बल्क=परिभाषणे । १० । सक० { सेट् । उ० | वस्कयति - ते । वग=ातौ । १। सक ७। सेट् । प०। यल्गति । ‘नर्दति' (४१) वत् । गतिरत्र द्रुतगमनं गत्रकयनं च । मलो वल्गते । देहं चाल्यतीत्यर्थः । वर्णुपूजायाम् । १६ । वर्णूयति । बभञ्जने । सक० । सेट् । आ० । वल्भते । ‘कथति’ (२६) वत् । व=सुंघरणे । १। सकः। सेट् । आ० । वल्लते। ‘कत्थति' (२६) वत् । वहे=परिभाषणहंसाप्रदानेषु । प्राधान्ये च । १ । अर्थानुगुण्येन सकर्म कोऽकर्मकश्च । सेट् । आ० ।। वर्तते । ५ . बचरहे । ‘कथति’ (९३) यत् । प्रवल्हिक-प्रहेलिका ।

  • वश्=क्रान्तौ । कतिरिच्छा [३८० २ । सक० । सेइ । प० ।

वष्टि । दृष-हिंसायाम्। १। सक० । सेप् । प० । वषति । ‘गदति’ (३७) वत् । वष्क-दर्शने । १० ।। सक० । सेट् । उ० । वष्कयति-ते । ॐ वस=निवासे [३२०] १ । अक० । अनि० । प५ । यजदिः । धन्नति । अध्यूचिवान् । भाषयां सदधसश्रुवः । अधिधसति=अधि- तिष्ठति । उपसर्गे वसेः । अथः प्रत्ययः । आवसथं=गृहम् । वस्तुन् । वस्तु । अगारे णिच्च । वास्तु । वासयतीति वासरः ।