पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ वृह्द्धतुरूषापश्याम् । । वावृतु (वाचून् )यरणे । ४ । सक० । सेट् । आ० । वावृत्यते । ५ बाघृताञ्चक्रे । इत्यादि । वाश्च चाश )=शब्दे । ४ । अक० । सेट । आ० | वाश्यते । ५. ववाशे । ६, वशिता । ७, वाशिष्यते । ९, अवाशिष्ट ।। वास-उपसेवायाम् । १० सक० सेट् । उ० । अदन्तः । बास यति-ते वाह (वह् )=प्रयत्ने । १ । अक७ । सेट् । आ७ । वाहते ।

  • विवि (विच् )=पृथग्भावे [५४३ } ७ ! सक० । अनि० । ४० ।।

विनाक्ति । विच्छ=भाषायाम् । १९ । सक०। सेट् । ७० । विच्छयति-ते । ।

  • विजिर (विच् )=पृथग्भावे । [३९२] ३ । सक० । अनि० | प० ।

वेवेति

  • ओविजी (विज् )भयचलनयोः [४९६] ६ । अक० । सेट् ।

अs । प्रायेणायमुपूर्वः । ईदित् । ओोदित्र । उद्विजते ।

  • ओविजी (धिम् )=भयचलनयोः [५५७ ७ अक० । सेट् । ।

प७ । इंदि ओबिच ।। विट्-शब्दे । १ । अक७ । सेट् । प७ । विटति । ९५, विवेट । विवितुः ‘चेष्टति ' १६) वत् । विटः । बिषः । विष्टपी ।। विडम्=विडम्बने । सकः । सेट् । उ० । विडम्बयति-ते । विडम्बना । वितसमुत्सर्गे । १० । सक० । सेट् । उ० । वित्तयति-ते । विधू (विथ् )=ाचने । १ । द्विक० । । सेट् । आ० की वैथते । ५, विचेथे । ७, देथिष्यते । ८, चेधिषीष्ट । ९. अधिष्ट। अवे थिषाताम् । णौ चडि– अवियत् । ॐ त्रिदशेने [३६८] २ । सक० { सेट् । प० । वेति ।