पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकेशः १ १९

  • विक्षतायाम् [४ २ ३] ४ । अक७ अनि० । आe } विद्यते ।

निर्विद्यते=खिद्यति ।

  • विद-विचारणे [१४८] ७ । सक० ! अनि० । आ७ । विन्ते ।

विव-वेतनाख्याननिवासनेषु । १० । संक० । सेट्। आ० । आकुस्मीयः। ॐ बिल विद् }-लाभे [५३४] & । सक० । अनि० । उ० । मुचादिः। विन्दति -ते । विविदिचान्-विविद्वान् । विभाषा गगहनविदविशाम्। विध-विधाने १ ६ । सक० से) । ए० । विधति | लिखति’ (१०८) चत् । विल्=संबरणे । ६ । सक० से । प० । विठति । लिखति’ (१०८) बत् । आबिलकलुषम् । विलक्षये । १० । सक० । सेट् । उ० । वेलयति--ते । x विश=प्रवेशने [९२७] ३ । सक० । अनि० प० । विशति । नि विशते सन्मार्गम् । नेर्विशः । आमनेपदं स्यात्। अशुपुषिलटि इत्यादिना कन् । विश्वः विधौ विश्वे । विभाषा गमहनविद चि शाम् । विविशिखान्-विचिश्वान् । उपविशति-निषीदति । निर्विश तिऽपभुजे । विष=विप्रयोगे । ९ १ अक० । अनि० । प०मा विष्णाति । २. विष्णतु । म र विषाण । ३. अविष्णात् । ४, विष्णीयात् । ५ विवेष । विविषतुः ॥ ६, बेष्टा । ७, वेक्ष्यति । ८. विण्यात् । ९. अ विक्षत् । क्लिभाति’ (५९४) वत् । विषु (विष् )=सेचने । १ । सक७। सेट्। प० । वेषति । ५, विवेष । विविषतुः । ‘चेटति’ (१०६) वत् । वेषित्वा -विट् । विष्टम् । बेषः ॐ विष्कृ(विष् )=ळ्याप्तौ {३१३] ३। शक | अनि० । उ० । बैत्रेष्टि वेविष्टे । विषेः किञ्च । विष्णुः