पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपावल्याम् ९. प्र० एधाञ्चक्रे । एधाञ्चक्रते । एधाञ्चक्रिरे ॥ म० एधा ऊचकृषे । एधाञ्चक्रथे । एधाञ्चकृषे । उ० एधाञ्चक्रे । एधाञ्- कृवहे । एधाञ्चकृमहे । भवतेरनुपयोगे-एधास्यैभूत्र एधम्बभूवतुः । एषाम्बभूवुः। इत्यादि । अस्तेरनुप्रयोगे-एधामास । एघामासतुरि स्त्यादि ॥ ६. म७ एधितुं । एधितारौ । एधितारः । म० एधितासे । एधितासाथे । एधितीध्वे ॥ ७० एधिताहे । एधितास्वल्हे । एधिता स्महे ॥ ७. एधिष्यते । एधिष्येते । एधिष्यन्ते । म० एधिष्यसे । एधिष्येथे । एधिष्यध्वे । उ५ एविष्ये। एधिष्यावहे एधिष्यामहे । ८. प्र० एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् । म९ एधिषीष्ठाः । एधिषीयस्थाम् । एधिषीध्वम् । उ० एधिषीय । एधिषीवहि । एधिषी महि । ९. प्र० ऐधिष्ठं। ऐधिषाताम्। ऐधिषत । म० ऐधिष्ठाः। ऐधि षाथाम् । ऐधिङ्ग्-ध्वैम् ॥ उ० ऐधिषि । ऐधिष्वहि । ऐधिष्महि ॥ १०. प्र० ऐधिष्यत ऐधिष्येतां । ऐधिष्यन्त ।। म० ऐघिप्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । उ० ऐधिष्ये । ऐधिष्यावहि । प्यामहि । १. ऋधातोद्वेि कृ“ इति जाते, उरत् पृ०८) । इति प्रकरस्य अझरेतत: चुत्वे, इको यणचि। इति श्रत्कारस्य रेफे च ‘बी’ इति भवति । एधा+ची == एषाढके । २. इणः षीध्वंङगछटां धऽन्न। इण्णन्तादपरेषां वीक्ष्यंछ लिटां धस्य मूर्धन्यः स्यात्। इति धस्थ ढ: ॥ ३ . मषतेरळेश्च परस्मैपदित्वत् भ त्रर्पि परस्मैपदमेव न ४ : ताश्वः स्यस्थ च वाद्यार्धधातुकत्वादि । ५ धि च (५० १४) इति सलोपः। ६. अयथावयवश्चत् आदेशप्रत्यययोः (पृ० १)। इति घवम् । १७. डि एकादशी विधा । ८ । आत्मनेपदेष्वनतः । अक्षराक्षस्य आत्मनेपदेषु शस्य ‘अत् ' इत्यादेशः स्यात्। । ९ इणः षीध्व मित्र इभित्र