पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घतुकश ५ १७ आवृणोति=तिरोदधाति । विवृणोति-अषावृष्णोति । संवृणोति--तिरो दुधवतं । वृक् (वृ)-आवरणे व १० मकe | से उ० के आङ्घीयः । बार यति-ते ॥ वारणम् । वारण=हस्ती । वृण=प्रीयने । ६। सक० / सेट् । प० । वृणति । ५ , ववर्ण । ‘तृपति' (१९८२) चत् ? ॐ वृतु (वृत् )=वर्तने [२२ १३ १ 1 अक सेट् । आ । द्युतादिः। वृतादिश्च । वर्तते । वर्तिष्णुः। चर्म । वृतम् । अनुवर्तते=अनु सरांत । निर्वर्ततेऽद्भवत | परिवर्तते=घलते । परिवर्तयति=वि- क्रीणीते । वृतु (वृत )=वरणे । ४ । सकः । सेट् । आe / वृत्यते । ५ , ववृते । ६. वर्तिता । ९. अवर्तिष्ट । धुस्व-वर्तिनः । वृतु (वृत भाषायाम् । १० सक्र० : सेड् । उ५ । बर्तयाति-ते । ॐ वृधु (वृध् )=qीौ [२२२} १ ! अझ० । सैट् । प ध । घृतादिः। वृतादिदेश । वर्धते । बर्चिष्णुः। वृद्धिः । क्रुद्धः । वर्षीयान्-ज्यायान् । वर्षिष्ठः- ज्येष्ठः । वर्धनः। वृधु (वृध् )=भाषायाम् । १० । सक० । सेट् । उ० । वर्धयति-ते । । वृश=आवरणे : १ | सक० ! से प७ पुषादिः। वृध्यति। ‘हृष्यति’ (४ ६ ३) बत् । वृष-शक्तिबन्धने ! शक्तिधःधनं=अजन सामथ्र्य । शक्तिसबन्धश्च । १० । अक २७ । सेट् । आ० । आकुस्मीयः । धर्मग्रते । ॐ वृषु (वृष्}=सेचने {२०२] ? सक० से। परू ! वर्षति । वृष्णिः । वृषभ । वृधः ! बघुकः । वृषा । वृषणः । वृहू (वृहं )=उद्यमने । ६ सक्र० बेट् । ५० । वृइति , ‘कुहू’ धातुचत्।