पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ १ ८ बृहद्धातुरूपावल्याम् ॐ वृध्यरणे । भरण इत्येके [१८०] ९ । सक० ! से । प०) ऋका रान्तः । प्बादि ४ ! स्वादिष्ट । वृणाति । सेट cवादिः

  • वृञ् (हृ)=वरणे [५७६ ९ । सकः । । उ० । । वा

दिश्व | वृणाति-वृणुते । वूर्णः ।

  • वे (वे)=सन्तुसन्ताने [३ २ १३ १ ! सक ७१ अनि० । उ० | यज्ञादिः। ।

वयति-ते । संक० वेणु गतिज्ञानाचिन्तानिशमनवादित्रग्रहणेषु । १ ! । सेट् ।। (बेट)= उ० ! ते ? ‘ऐड’ धातुवत् । वेणिः । वेणी । चेते वेधू (वेथ् )=याचने । १ 1 द्विक० १ सेट् । आ ०/ वेधते । ५, बिचेथे । ‘पति' (६१६) वत् । अस्याधुच् नास्ति । वेदञ्चौथे स्वप्ने प्रभाते च । ११ । वेद्यति । बेलू (बेन् )= 'वेणु’ धातुवत् ।

  • टुवेपृ ( वेष् )=कम्पने ११६] १ ५ अक० । से सेप् । आऽ । वेपते ।

वेल=कालदे । १० । अक० । सेट् । ३० अन्तः। वलयति- ते । वेलासमयः । । वेलू (वेळ =चलने । १ । अक० सेट् । प०) वेछति । ‘खेलति' (१६९) व | चेल्ल-पछले । १ । अ४ ९ सेट । प० । लति । बेबीडु (वेव)=गतिव्याप्तिप्रजनकान्यसनवादनेषु । २ । यथायथं सकर्म काऽकर्मकश्च । सेट्। आT० । वेवीने । वेळ्याते । वेष्टयते । ५. वेश्याञ्चक्रे । 'दीर्थ’ यावत् ।

  • वेष्टयेने [९४] १ । सक्र ’ ) सेट्। आ० / वेष्टते ।

ओ वै (वे)–शोधपे। ११ अक ) अनि० प० । वायति । २. वायनु। ३. अवाय । ४. अःयेत् । ५ . वव में म७ वविथ - बबाथ । ६. | ।