पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातु ॥ ५१९ वता । ७. वस्यति ८, बाय । ९. वासी भवे-- वायते । णिचि - बापयति-ते ! लनि - विवासति ३ आई हैं बावायते । यङ्ङति---वावेत-वैवाहेि छत्सु --धातव्यम् । वेयम् ! युट् वानम् । निष्ठा वानर । वातुम् । बास्वा | यच-व्याजीकरणे । ६ । सक। सेट् । ५० विचति । २. विंच । ३. अबिचत् । ४. विचेत् ५ ग्रहिज्येति -संप्रसार। विव्याच। विविचतुः । ६. व्यचिला ॥ ७. व्याचष्यति । ८ घिच्छत् । ९. अत्र्याचीत्-अव्याचिष्ठाश् । अध्यचीत्--अव्यचिष्टयम् । विचित्र वा-विचितः । ४ व्यथअयसञ्चलनयोः [२२६] १ । अक ७। सेट् । आ० । बटादिः । षित् । व्यथते । ४व्यध-ताडने [४३०] ४ । सक० । अनि० । पe ! विध्यति ।

  • व्यय=ातौ [२१६] १। सक० । सेट । प• । वित्तसम्सर्गे ।

आत्म० । व्ययति-ते । ४ यथ=वित्तसमुत्सर्गे £६६०] १० सक० । सेट । उ० । अदन्तः । व्यययति-ते । व्युष-दाहे विभागे च । ४ । सक० सेद । १० । व्युष्यति । ६. वुव्योष । ६ . व्योषिता । ४, व्युष्यात् । ९. दाहार्थे अध्योषी । विभागार्थे पुधादिः । अव्युषत् । ४ व्ये (वे)=संवरणे [३ २२] १ । सक० । अनि० १ छ २ । व्ययति-ते। ॐ अजातौ {९३} १ 1 सक० । सेट् । ष० । व्रजति । व्रज-मार्गसंस्कारगत्योः । १०५ अक० । सेट् । उ० । व्रीअयति-ते । व्रण-शब्दे । गात्रविचूर्णने च । ११ अझ० । सेट् । प० । णाति । ५. वन्नाण । ‘गदति’ (३७) चत् । व्रणः ।।